________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
·
Acharya Shri Kailassagarsuri Gyanmandir
३४५०
[ वातरक्त चिकित्सितम
सिद्धं देयं विषोन्माद - वातास्त्रश्वासका सनुत् । हृत्पाण्डुरोगवीसर्प - कामलादाहनाशनम् ॥ ३५ ॥ शतपाकमधुपर्णीतलम् ।
बलाकषायकल्काभ्यां तैलं चीरसमं पचेत् । सहस्रं शतवारं वा वातासृग्वातरोगनुत् ॥ रसायनमिदं श्र ेष्ठ मिन्द्रियाणां प्रसादनम् । जीवनं वृंहणं स्वय्यं शुक्रासृग्दोषनुत् परम् ॥ ३६ ॥ सहस्रपार्क शतपार्क बलातैलम् ।
गुड़ चीक्काथदुग्धाभ्यां तैलं द्राक्षारसेन वा । सिद्धं मधुक काश्मर्थ्य - रसैर्वा वातरक्तनुत् ॥ ३७ ॥
गुड़ च्यादीनि तैलानि । श्रारनाला ढ़के तैलं पादं सर्जरसं घृतम् । प्रभूते खजिते तोये ज्वरदाहार्त्तिनुत् परम् ॥ ३८ ॥
पाकादुत्तरं मधुकात् शते मधुकस्य पलशतं जलद्रोणे पक्त्वा पादशेषकाथे तदेवं सिद्धं विषादिनुद् देयम् ।। ३५ ।। शतपाकमधुपर्णीतैलम् । गङ्गाधरः - बलेत्यादि । बलाकषायकल्काभ्यां बलायाश्चतुर्गुणकषायेण बलाया एव कल्केन पादिकेन क्षीरसमं तैलं पचेत् । सहस्र वारान शतवारं वा ॥ ३६ ॥ सहस्रपाकशतपाके बलातैले ।
गङ्गाधरः- गुडूचीत्यादि । गुड़ च्याः काथेन चतुर्गुणेन तैलसमेन दुग्धेन सिद्धमकल्कमेकं तैलम् । द्राक्षारसेन वा चतुर्गुणेनाकल्कं सिद्धमपरं तैलम् । मधुक काश्मर्थ्य योर्मिलितयो रसैः कायैश्चतुर्गुणैः सिद्धमकल्कं तृतीयं तैलम् ||३७ गुडूच्यादीनि तैलानि ।
गङ्गाधरः- आरनालेत्यादि । आरनालस्यादुकं तत्पादं तैलं सर्जरसश्च तैलसमं घृतञ्च तैलसममिति त्रयं तस्मिन्नारनाले पक्त्वावतार्य तस्य यथाचतुर्द्रोणे स्थितं तदेव मधुकाच्छतमिति शतधापाकेन मधुकपलशतात् सिद्धमित्यर्थः । अनेम च मधुकलशवसाधनोपदेशेन शतकृत्व इति शब्दस्य विपुलवाश्चितां निषेधयति ॥ ३५ ॥
चक्रपाणिः -- बलाकषायेत्यादिनोक्त शतसहस्रपा के अत्यम्बुपाकात् स्नेहक्षयं पश्यन्तः शतगुणन सह गुणेन वा द्रवेण एकदैव पार्क व्याख्यानयन्ति । किन्तु वाघती स्नेहमात्रा भन
For Private and Personal Use Only