________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९श अध्यायः ]
चिकित्सितस्थानम् ।
मदयन्तीलता पत्र - पद्मकेशरपद्मकैः । प्रपौण्डरीक काश्मर्थ्य-मांसीमेदाप्रियङ्गभिः ॥ कुम मस्य पलार्द्धेन मञ्जिष्ठायाः पलेन च । महापद्ममिदं तलं वातास्टिकज्वरनाशनम् ॥ ३३ ॥
महापद्मतैलम् |
पद्मकोशीरयष्टप्राह-रजनीक्काथसाधितम् 1 स्यात् पिष्टैः सर्ज्जमञ्जिष्ठा - वोराकाको लिचन्दनैः ॥ खड्डाकपद्मकमिदं तैलं वातात्रदाहनुत् ।
For Private and Personal Use Only
३४४६
येणाग्निवेशाय भाषितं हितकाम्यया ॥ ३४ ॥ खुड्डाकपझतैलम् ।
• मधुपर्याः पलं पिष्ट्रा तैलप्रस्थं चतुर्गणे । चीरे साध्यं शतकृत्वस्तदेवं मधुकाच्छते ॥
कुछ मान्तानां प्रत्येक पलार्द्धेन मञ्जिष्ठायाः पलेन च पचेत् । तत्र कुछ मपलार्द्ध पत्रककं दद्यादिति युक्तिः ॥ ३३ ॥ महापद्मतेलम् ।
गङ्गाधरः- पद्मकेत्यादि । महापद्म लादनन्तरमिदं खड्डाकपद्मकसंगला दिह पद्मकशब्देन पद्मपुष्पमेव न तु पद्मकाष्ठं महापद्म प्रथमं पद्मशब्दोपादानात् पद्मसंज्ञा कृता तत इह पद्मशब्देन वेति सामान्ये सति खुड्डाकविशेषणं न तु पद्मकशब्देन पद्मकाष्ठग्रहणे संज्ञाहेतु पद्मसामान्यं भवति, खडकविशेषणञ्चानर्थकं स्यात् न च मध्ये निर्दिष्टेन पद्मकशब्देन संज्ञाकरणव्यवहार आचार्याणामिति पद्मपुष्पोशीरादीनां काथे चतुर्गुणे सर्जादिभिः पादिकैः कल्कैः साधितं खुड्डाकपद्ममिदं तैलं वातात्रदाहनुत् स्यात् ॥ ३४ ॥ खुड्डाकपालम् ।
गङ्गाधरः- मधुपर्ण्या इत्यादि । मधुपर्णी गुडूची तस्याः पलं पिष्ट्वा कल्क दत्त्वा चतुर्गुणे क्षीरे तैलप्रस्थं साध्यमित्येवं शतकृत्वः साधयित्वा शतवारलोधादिभिः कार्षिकैः । कुङ्कमञ्च द्विकार्षिकम् । खुड्डाकपद्ममिह अल्पपद्मकसंज्ञा वैद्यव्यवहारार्था ॥ ३३ ॥ ३४ ॥
चक्रपाणिः - शतेन यष्टिमधुकादित्यादौ यष्टिमधुपलशतं दशगुणेन क्षीरेण साध्यम् । तैले * शतेन यष्टिमधुकात् साध्यं दशगुणं पयः । तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु । सिद्धं मधुक काश्मर्थ्य - रसैर्वा वातरक्तनुत् ॥ इति चक्र सम्मतोऽधिकः पाठः ।