________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९ अध्यायः]
३४४७
चिकित्सितस्थानम् । कदम्बामलकादोड़-पद्मवीजकशेरुकम् । शृङ्गाटकं शृङ्गवरं लवणं पिप्पली सिताम् ॥ जीवनीयञ्च संसिद्धं चौद्रप्रस्थेन संसृजेत् । नस्याभ्यानपानेषु वस्तौ चापि नियोजयेत् ॥ वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे। सर्वाङ्गकाङ्गवाते च क्षतक्षीणे क्षतज्वरे ॥ सुकुमारकमित्येतत् वातासामयनाशनम् । स्थिरवर्णकरं तैलमारोग्यबलपुष्टिदम् ॥ ३१ ॥
सुकुमारकर्तलम् । गुडूची मधुकं हुखां पञ्चमूलीं पुनर्नवाम् । रानामेरण्डमूलञ्च जीवनीयानि लाभतः ॥ पलानां शतकैर्भागैर्बलापञ्चशतं तथा। कोलबिल्वयवान् माषान् कुलत्थांश्चादकोन्मितान् ॥
काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशतेऽम्भसि । . साधयेजर्जरं धोतं चतुद्रोणञ्च शेषयेत् ॥
रसमिक्षुरसं तैलसमं दत्त्वा चतुणेन पयसा कदम्बादिक कल्कं दत्त्वा पचेत् । पक्वे पूते शीते क्षौद्रप्रस्थं प्रक्षिप्य मिश्रयेत्। नस्याभ्यञ्जनपानेषु वस्तौ चेति चतुःप्रयोगे विनियोजयेत् । ओदनपाकी नीलझिण्टी ॥३१॥
सुकुमारकतलम् । गाधरः-गुडूचीमित्यादि। इस्वां पञ्चमूली शालपादिपञ्चमूली गुड़च्यादीनां जीवनीयान्तानां प्रत्येकं पलशतं बलायाः पञ्चशतपलं कोलादीनां प्रत्येकमादकं काश्मय्यफलानां सुशुष्काणां द्रोणं द्वात्रिंशच्छरावं सर्चमेकत्र द्रोणशतेऽम्भसि चतुःषष्टिशतशरावेऽम्भसि साधयेत् चतुोणं शेषं कुर्यात् ।
For Private and Personal Use Only