________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२वं अध्यायः }
चिकित्सितस्थानम् ।
૨૪૯
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम् । धर्मार्थी स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः ॥ ४ ॥ सुरूपा यौवनस्था या लचणैर्या विभूषिता ।
●
Acharya Shri Kailassagarsuri Gyanmandir
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा स्मृता ॥ ५ ॥ नानाभुक्त्या तु लोकस्य दैवयोगाच्च योषिताम् । तं तं प्राप्य निवर्त्तन्ते नरं रूपादयो गुणाः ॥ ६ ॥
या स्त्री प्रहर्षिणी तत् क्षेत्रं श्रेष्ठं वाजीकरणमिति । ननु सर्व्वासु स्त्रीषु ष्टार्थानां संघातो वर्त्तते इत्यत आह- स्वाश्रय इत्यादि । हि यस्मात् । त्राश्रयः स्त्री आश्रयो यस्य स स्वाश्रयः । स्त्रीशरीरे यः शब्दस्पर्शादिरर्थो वर्त्तते स प्रीतिजननोऽधिको भवेत् क्षेत्रखात् कामाधिकरणत्वात् ॥ ३ ॥
गङ्गाधरः - ननु कथमधिकप्रीतिकरः स्त्राश्रयोऽर्थः स्यादित्यत आहस्त्रीष्वित्यादि । विशेषेण वस्त्वन्तरापेक्षयाधिक्येन । ननु कथं विशेषेणेत्यत आह- स्त्रीष्वपत्यमित्यादि । अपत्यन्तु परम माष्पदं पितृलोकादिहितत्वेन धर्मार्थमतिष्ठानं तदाकरत्वात स्त्रीष्वपि धर्म्मार्थी प्रतिष्ठितौ । यतो धम्मयों स्त्रीषु प्रतिष्ठितौ ततो लक्ष्मीश्व स्त्रीषु प्रतिष्ठिता यतो लक्ष्मीस्ततच धर्म्मायौ सुतरां स्त्रीषु लोका अपि प्रतिष्ठिता भवन्ति ॥ ४ ॥
गङ्गाधरः - एवञ्च स्त्रीमात्रं क्षेत्रं श्रेष्ठं वाजीकरणं, तासु मध्ये विशेषमाहसुरूपेत्यादि । या च स्त्री सुरूपा तत्र या च यौवनस्था तत्र च या लक्षण शोभनचिक्ता तत्रापि या विभूषिता नानालङ्कारभूषिता तत्रापि विशेषरूपेण भूषिता तत्रापि या वश्या तत्रापि या शिक्षिता रतिशास्त्रविधिषु शिक्षावती, सादृष्यतमा वृषाय हिततमा स्मृता ॥ ५ ॥
गङ्गाधरः - नानेत्यादि । लोकस्य नानाभुक्त्या बहूपभोगेन दैवयोगाव योषितां रूपादयः सूरूपमृत्यदयो गुणाः तं तं तादृशं तादृणं स्वगुणसहस रूपादिगुणवन्तं नरं पुरुषं प्राप्य निवर्त्तन्ते । अन्यथा तु न निवर्त्तन्ते ॥ ६ ॥ इषि शब्दादयः, ते च स्त्रीगताधररसकलविङ्करुतरूपादयः प्रसिद्धा एव; धर्मार्थी विशि सहैव पत्न्या धर्मश्व इत्यादयपदेशाद धर्म्मः, तथानुरक्ता स्त्री गृहिणी अर्थरक्षणादि करोतीत्यर्थ; स्त्रिया लक्ष्म्याः संयोगे धनसम्पद भवतीति स्त्रीषु लक्ष्मीः प्रतिष्टिता इत्यर्थः वश्या आयत्ता; शिक्षितेति कामशास्त्रोक्तगीतवादिखलास्यादिश्चतुःषष्टिकलाशिक्षिता ॥ २-५॥
चक्रपाणिः- रूपादिव्यतिरेकेणापि कर्मक्शाद वृष्या स्त्री भवतीति दर्शयन् आह - नानेत्यादि ।
नानाभया इति पाठान्तरम् ।
२९५
For Private and Personal Use Only
ذ