________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
३४२६
व्याने पित्तावृते तु स्याद दाहः सर्वाङ्गगः क्रमः । गात्रविक्षेप सङ्गश्च सन्तापश्च सवेदनः ॥ गुरुता सर्व्वगात्राणां पर्व्वसन्ध्यस्थिजा रुजा । व्याने कफावृते लिङ्गं गतिसङ्गस्तथा रुजः ॥ हारिद्रमूत्रवच्चस्त्वं तापश्च गुदशेफसोः । लिङ्गं पित्तावृतेऽपाने रजसश्चाभिवर्त्तनम् ॥ भिन्नामश्लेष्म संसृष्ट- गुरुवर्चः प्रवर्त्तनम् । श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः । लक्षणानान्तु मिश्रत्वं पित्तस्य च कफस्य च । उपलक्ष्य भिषग् विद्वान् मिश्रमावरणं वदेत् ॥ ७० ॥ यद यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ 1 दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजम् ॥
[ वातव्याधिचिकित्सितम्
क. फावृते समानेऽस्वेदादयः स्युः । व्यान इत्यादि । पित्तावृते व्याने दाहादयः स्युः । सर्व्वाङ्गगः क्लमः क्लान्तिश्च । गुरुतेत्यादि । व्याने कफावृते सर्व्वगात्रगुरुतादयः स्युः । हारिद्रेत्यादि । अपाने पित्तावृते हारिद्रमूत्रवादयः स्युः । भिन्नामेत्यादि । अपाने श्लेष्मणा संवृते भिनामश्लेष्मसंसृष्टगुरुवच्चे:प्रवर्त्तनादीनि स्युः । लक्षणानामित्यादि । पित्तकफाटते प्राणादौ पित्तस्य कफस्य च लक्षणानां मिश्रत्वमुपलक्ष्य मिश्रमावरणं कफपित्तावरणं वदेत् ॥ ७० ॥
गङ्गाधरः- यद् यस्येत्यादि । यस्य प्राणादेर्वायोर्यत् स्थानं पूर्वं निर्दिष्ट तत्र वायो: स्थाने स्थितावित पित्तकफौ दोषौ बहुविधान व्याधीन दर्शयेतां
For Private and Personal Use Only
श्रम इत्यादि । मूर्च्छाद्यानि दाह इत्यादिना प्रागुक्तानि इलेष्माणं शोषयेयुः । अस पित्तेनावृते समाने अभ्युर जनाभावादुष्णोपघातो ज्ञेयः । गात्रविक्षेपसङ्गश्च गातविक्षेपणोपरमः । मिश्रमावरणमिति कफपित्तमावरणम् ॥ ७० ॥