________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४१०
[ वातव्याधिचिकित्सितम्
शिरामजास्थि वाते सर्व्वाकाङ्गरोगिषु । वेपनाक्षेपशूलेषु तदभ्यङ्गं प्रदापयेत् ॥ ४४ ॥ ४५ ॥ समूलपत्रां निर्गुण्डी पीड़यित्वा रसेन तु । तेन सिद्धं समं तैलं नाड़ीकुष्ठानिलार्त्तिषु ॥ हितं पामापचीनान्तु पानाभ्यञ्जनपूरणम् । कार्पासास्थिफलोत्थानां रसे सिद्धञ्च वातनुत् ॥ ४६ ॥ मूलकस्वरसे चीर-समे स्थाप्यं त्राहं दधि । तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत् ॥ यष्ट्याह्नशर्करारास्त्रा- लवणाद्र कनागरैः । सुपिष्टैः पलिकैः पानात् तदभ्यङ्गाच्च वातनुत् ॥ ४७ ॥ पञ्चमूलीकषायेण पिण्याकं बहुवार्षिकम् ।
पक्तत्वाम्भसि रसे तस्मिंस्तैलप्रस्थं विपाचयेत् ॥
चरक संहिता 1
-
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्थोन्मतं पयश्च प्रस्थोन्मितं जीवनीयदशानां प्रत्येकं षट् पलानि कल्कान् दवा महास्नेहं पचेदिति ॥ ४४ ॥ ४५ ॥ महास्नेहः ।
गङ्गाधरः- समूलेत्यादि । समूलपत्र निर्गुण्डीरसेन चतुर्गुणेन समं सार्द्ध तेलं सिद्धं न तु समानांशम् । कार्पासेत्यादि । कार्पासस्यास्थिसहित फलानि कु यित्वोत्थितानां कल्कानां पीड़नेन जाते रसे चतुर्गुणे सिद्धं तलं वातनुत् ||४६ ॥
गङ्गाधरः- मूलकेत्यादि । क्षीरसमे मूलकस्वर से दधि दत्त्वा त्र स्थाप्यम्, तस्य जातस्याम्लस्य दनस्त्रिभिः प्रस्थैस्तैलप्रस्थं यष्ट्प्राह्वादिभिः प्रत्येकं पलिकैः कल्कैर्विपाचयेत्, ततैलं पानाभ्यङ्गाभ्यां वातनुत् ॥ ४७ ॥
गङ्गाधरः- पश्चमूलीत्यादि । पञ्चमूलीकाथे समाने बहुवार्षिक तिलचतुः स्नेहः । तेन सिद्धं तैलमित्यत्र सममिति निर्गुण्डीरससमम् । नाडीव्रणः अपची च हन्वस्थिकक्षादिदेशभवा ॥ ४४-४६॥
चक्रपाणि: - मूलकस्वरस इत्यादौ मूलकस्वरसे समक्षीरे दधि स्थाप्यम् । तस्याम्यस्येति मूलकरसायम्लतां गतस्य । अन्न च खिभिः प्रस्थैरिति वचनात् मूलकरसादीनां प्रत्येकं प्रस्थ... मानत्वम् । उक्तं हि जतूकण - 'विपचेत् दधिमूलक रसपयसा' इत्यादि ॥ ४७ ॥
चक्रपाणि: - सूरकिषायेणेत्यादौ मूलीकषायं तथा पिण्याम कथितं जलन पृथकतेयमिति
For Private and Personal Use Only