________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः चिकित्सितस्थानम् ।
३४०६ तत् सिद्धं नावनाभ्यङ्गात् तथा पानानुवासनात् । सिरापास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम् ॥ ये स्युः प्रक्षोणमजानः क्षीणशुक्रोजसश्च ये। बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम् ॥ ४३ ॥ ® प्रस्थः स्यात् त्रिफलायास्तु कुलत्थकुड़वद्वयम् । कृष्णगन्धात्वगाढक्योः पृथक पञ्चपलं भवेत् ॥ रानाचित्रकयोद्धे २ दशमूलं पलोन्मितम् । जलद्रोणे पचेत् पाद-शेषे प्रस्थोन्मितं पृथक् ॥ सुरारनालदध्यम्ल-सौवीरकतुषोदकम् । कोलदाडिमवृक्षाम्ल-रसांस्तैलं घृतं वसाम् ॥ मज्जानश्च पयश्चैव जीवनीयपलानि षट् ।
कल्कान् दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्॥ . भागिक दशमूलस्य कषायेण चतुर्गुणन जीवकादिभिः कल्कैः पचेदित्येकयोगः। वातघ्नवर्गीवनीयदशभिश्च कल्कैः पादिक ढिगुणक्षीरं द्विगुणजलं ( दशमूलस्य कषायम् ) पचेत् । एवं सिद्धं तन्मज्जस्नेहद्वयं नावनादितः सिरादिस्थं मारुतं मणुदति। ये स्युरित्यादि । एतद् वक्ष्यमाणमतःपरम् ॥४३॥
गङ्गाधरः-तदाह-प्रस्थः स्यादित्यादि। कृष्णगन्धा शोभाञ्जनस्तस्य बक चादकी च तयोः पृथक् पञ्चपलम्। रास्नाया द्वे पले चित्रकस्य द्वे पले। दशमूलं प्रत्येकं पलम्। सर्वं जलद्रोणे पचत् । पादशेषे तत्र काथे तथा मुरादीनामष्टानां पृथक् प्रस्थोन्मितं द्रवं तलादिस्नेहचतुष्टयस्य प्रत्येक
चक्रपाणिः-तद्वसिति बलाबिस्वतक्षीरसिद्धा। चुलकी शिशुमारः। प्रत्यप्रेति । मरूपानेविति नस्येषु पानेषु योजयेत्। कृष्णगन्धात्वक शोभाञ्जनत्वक। महास्नेहमिति
• तद्वत् सिदा वसा नक-मत्स्यपूर्मचुलूकजाः। प्रत्यमा विधिनानेन नस्यपानेषु शस्यते ॥ इत्यधिक पाठः कचित् ।
For Private and Personal Use Only