________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८४
घरक-संहिता। (अरुस्तम्भचिकित्सितम्
तत्र श्लोकः। हेतुप्रायू पलिङ्गानि कायोग्यत्वकारणम् ।
भेषजं द्विविधञ्चोक्तमूरुस्तम्भचिकित्सिते ॥ २५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते प्राप्त दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने ऊरुस्तम्भचिकित्सितं नाम
• सप्तविंशोऽध्यायः ॥२७॥ - गङ्गाधरः-तत्र श्लोक इति। हेखित्यादिनाध्यायार्थसंग्रहः ॥२५॥ अग्निवेशकृते तन्त्रे चरकमतिसंस्कृते। अमाप्ते तु दृढ़बल-प्रतिसंस्कृत एव च। उरुस्भम्भचिकित्सिते सप्तविंशेऽध्याये पुनः। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित्सिते।
ऊरुस्तम्भस्य जल्पाख्या शाखेयं सप्तविंशिका ॥ २७ ॥ चक्रपाणिः-अनुक्तचिकित्सापरिग्रहार्थमाह-इलेष्मण इत्यादि । हेतुरित्यादिः संग्रहः । का. योग्यस्व हेतुः वृद्धये श्लेष्मण इत्यादिनीको शेयः। द्विविधमिति आन्तरं बाह्यच। भेषजमिति औषधम् ॥ २५॥ इति महामहोपाध्यायधरकचतुरानन-श्रीमश्चक्रपाणिदत्तविरचितायामायुव्वददीपिकायां घरकतात्पर्यटीकायां चिकितूसितस्थानव्याख्यायां अरुस्तम्भचिकितूसितं
नाम सप्तविंशोऽध्यायः ॥२७॥
For Private and Personal Use Only