________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या चिकिलितस्मानम् । अग्निमन्थकरौ च जले निकाय्य सेचयेत । प्रलेपो मूत्रपिष्टपाथरुस्तम्भ निवारणः ॥ २२ ॥ कफवयार्थ व्यायाम केनं शक्ये चोत्सृजेत् । स्थायामवेत् कालं शर्कससिकतास्तथा ॥ प्रतास्येल प्रतिलोतो नदों शीतजमा सिकाम् । सरश्च विमलं शीतं स्थिस्तो पुनःपुनः ॥ तथा विशुष्कऽस्य कफे शान्तिमूरुग्रहो व्रजेत् ॥ २३ ॥ यत् स्यात् कफप्रशमनं न च मारुतकोपनम् । तत् सर्व सर्वदा कार्यमूरुस्तम्भस्य भेषजम् ।
शरीरं वलमामिच काय्यैषा रक्षता क्रिया ॥ २४ ॥ श्योनाकादिकरजान्तानि जले निकाथ्य सेचयेत् । गोमूत्र पिष्ट्वा तैः प्रलेपो देयः ॥२२॥
गङ्गाधरः–कफेत्यादि। कफक्षयार्थमेनमूरुस्तम्भिनं शक्येषु व्यायामेषु चोत्सृजेत् नियोजयेत्। व्यायाममाह। स्थानानीति स्वस्थानाद गछनाकामेत् । तथा शर्करासिकता आक्रामेत् । नदी प्रतिस्रोतः प्रतारयेत्। स श्च प्रतारयेत् । तया कुर्वतः कर्फे विशुष्क उरुग्रहः शान्ति व्रजेत् ।। २३ ।।
गाधर-यद स्यादित्यादि। इत्यनुक्तमेषजसंग्रहवचनम् । शरीरमिति । शरीरादीनि रक्षता रोगिणा त्वेषा क्रिया कायोग।२४॥
पका इह प्रायाः। कुठेरकः पर्णासः। शक्येषु वोलु शक्येषु। अस जलप्रतरणं कथमस्य श्लेष्मक्षयकरं भवति, यस्माजलसम्बन्धमात्रेण श्लेष्मवृदिरेव प्राप्ता। उच्यते-अलेन वहिनिर्गच्छदप्मणः निरुदस्यान्तःप्रवेशार श्लेष्मसातभेदनं भवति, तथा प्रतरणक्रियया श्लेष्मा विच्छिद्यते ; समानाभिमता क्रिया भन योग्यत्वात् क्रियत एव, उकं हि-भवेत् कदाचित् कार्येषु विरुद्धाभिमता क्रिया' इति ॥ १९-२४॥
• कस्यमिति वा पाठः।
For Private and Personal Use Only