________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३८२
चरक संहिता ।
मूलैवाप्यश्वगन्धाया मूलरर्कस्य वा भिषक् । पिचुमईस्य वा मूलैरथवा देवदारुणः ॥ चौद्रसर्षपवल्मीक - मृत्तिकासंयुतैर्भिषक् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ रुस्तम्भचिकित्सितम्
॥ २०
गाढमुत्सादनं कुर्य्यात् ऊरुस्तम् दन्तीद्रवन्तीसुरता - सर्पपेक्षापि बुद्धिमान् । तर्कारीविश्वसुरस-शिम वत्सक निस्वजैः ॥ पत्रमूलफलैस्तोयं श्रुतमुष्णञ्च सेचनम् । पिष्टन्तु सर्वपं मूत्रेऽध्युषितं स्यात् प्रलेपनम् ॥ वत्सकः सुरसः कुष्ठ ं गन्धा तुम्बुरुशि कौ । हिंस्रार्कमूलवल्मीक- मृत्तिकाः सकुठेरकाः ॥ दधि सैन्धवसंयुक्तं कार्य्यमेतैः प्रलेपनम् । ऊरुस्तम्भविनाशाय भिषजा जानता क्रमम् ॥ २१ ॥ श्योनाकं खदिरं निम्वं हत्यो सरलाशनौ । शोभाअनकतकरी-श्रदंष्ट्रासुरसाकम् ॥
For Private and Personal Use Only
दोनों
वल्मीक चिकादीष्टकान्तचूर्णैरुत्सादनं कुर्य्यात् । मूलैरित्यादि । मूलं प्रत्येकं क्षौद्रादिसंयुक्तं गामुत्सादनं कुर्य्यात् । चलारी योगाः ॥ २० ॥ गङ्गाधरः- दन्तीत्यादि । दन्त्यादिभिः प्रलेपनम् । तत्रभृतिभिव प्रलेपनम् । एषां पत्रादिभिः मृतमुष्णं तोयं सेचनम्। पिष्टन्वित्यादि । गोमूत्रेऽध्युषितं सर्पपं पिट्वा प्रलेपनम् । वत्सक इत्यादि । गन्धामा हिंस्राकयोर्मूलं वत्सकादिकुठेरकान्तं दध्ना पिष्ट्वा सैन्धवयुकं भलेप कार्य्यम् ॥ २१ ॥
गङ्गाधरः- श्योनाकमित्यादि । सुरसः श्वेतपर्णाशः अर्जकः कृष्णपुर्णास, चक्रपाणिः - पिकुम निम्बः । इक्सी दन्तोमेदः । तर्कारी अन्ती । ग