________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३७२
चरक संहिता |
भवति चात्र ।
त्रिमर्म्मजानां रोगाणां निदानाकृतिभेषजम् । विस्तरेण पृथग् दिष्टं त्रिमम्यचिकित्सितम् ॥ १३५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने मम्मीयचिकित्सितं नाम षडृ विंशोऽध्यायः ॥ २६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[त्रिममय चिकित्सितम्
तैरेवाङ्गः सह जायते प्राणहरमप्यन्येषां सहजतया सर्पस्य सात्म्यं महात्मनेकी - भूतं तथा वातादयस्तस्मात् स्वास्थ्यावस्थाविषयमिदमुक्तं न तु कुपितावस्थ वातादिविषय इति ॥ १३४ ॥
गङ्गाधरः - अध्यायार्थमाह - भवति चात्र । त्रिमजानामित्यादि ॥ १३५ ॥ अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । चिकित्सते त्रमम्ये षड् विंशेऽध्याय एव च । वैद्यगङ्गाधर कृते जल्पकल्पतरौ पुनः । चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित्सिते । त्रिममयजल्पो नाम शाखेयं षडूविंशिका ॥ २६ ॥ शालाक्याङ्गं समाप्तम् । व्यभिचारः चन्द्रिकाकृतः सुश्रुते प्रपञ्चितः स न भवति । विरुद्धस्याप्यनुपघाते दृष्टान्तमाहघोरं विषमहीनिव ॥ १३४ ॥
चक्रपाणिः - सिममजानामिति संग्रहो व्यक्तः ॥ १३५ ॥
For Private and Personal Use Only
इति महामहोपाध्याय चरक चतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायामायुव्वददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां सिमम्मीयचिकित्सितं नाम पड़ विंशोऽध्यायः ॥ २६ ॥