________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः चिकित्सितस्थानम् । ३३७१ एते वातपित्तकफा विरुद्धैरपि गुणैर्दोषा अविकृताः शरीरधातून न पीड़यन्तो धारयन्ति तत्र परस्परं नोपघ्नन्ति। कस्मात् ? सहजसात्म्यखात् सहजतया सात्म्यखात्। यावन्तो भावाः शरीरे जायमाने सहकत्र जायन्ते केचित् तुल्यगुणाः केचिद् विरुद्धगुणाः सर्च एव ते सात्म्या आत्मना सहकीभावमापनाः। शरीरारम्भे ह्यारम्भका विरोधिगुणैर्विरोधमावहन्तो यो यस्य यावद् हासं कर्तुं शक्तस्तावद् हासं कुर्वन्नेव शारीरतत्तदवस्तुरूपेण निष्पद्यते सहात्मीभावश्चापद्यते विरोधश्च नावहतीति। स्थितिकाले निदानविशेषैः प्रकुपितास्तु शरीरधातून दूषयन्त एव पीड़यन्ति न परस्परमुपनन्ति सहजसात्माखान्मरणकाले तु नन्त एव पीड़यन्तीति । अध्यात्मलोकस्थितिकाले घातादयो विरुद्धैरपि गुणदोषा अकुपिताः परस्परं नोपघातकाः। सहजसात्म्यवात् शरीरधातुधारकतया सविकृतभूतप्रकृतिरूपेण शरीरेण सहजाता एचैकात्मीभावात् शारीरधावपीड़कलम् । परस्परं नोपनन्तीति परस्परोपघातकखाभावस्तु साध्यते तत्र हेतुः सहजसात्म्यलादिति । सहजसात्म्यवञ्च जायमानानां शरीरधातुधारकतया दोषा दोषानुशयिप्रकृतिरूपेण शरीरेण सहजाततया खात्मना सहेकीभूतत्त्वं न खघातकसमतो न साध्याविशिष्टखम् । न ह्यनुपधातकसमवाधकत्वं सहजसात्म्यसञ्चावाधकखमिति। यथा घोरं विषमहीन् नोपहन्ति। यथा च शरीरेण सहजाततया विषमहीनां सात्म्यं तथा वातादयो दहेन सह जाततया सात्म्यास्तस्मात् परस्परं नोपनन्तीति । निदानविशेषैस्तु प्रकुपिता वातादयः ज्वरादिषु व्याधिषु रसरक्तादीन् दूषयन्त एव ज्वरादिना पाणिनः पीड़यन्ति। विशोषयेट वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कर्फ वा। यदा तदाश्मय्युपजायते विति मूत्रपित्तादिविशोषणेन दूषयन्नेव वायुः अश्मयुपजननेन पीड़यति न हन्ति स्थितिकाले असाध्यतायां मरणकाले हन्ति च। तथा च। सहजलात् सात्म्यवाच्चेत्येवं न हेतुद्वयम् । रसरक्तादयो हि यथा सहजास्तथा वातादयोऽपि सहजा यथा च वातादयः सात्म्याः परस्परं तथा वातादेरपि रसरक्तादयः सात्म्या इति रसरक्तादुरपघातकत्वं वातायनुपघातकत्वं नोपपद्यत इति। तत्र दृष्टान्तः। घोरमित्यादि। यथा घोरं विषमहीन् न हन्ति सहजसात्म्यखात् । विषं हि शरीरे जायमाने लाघवादिभिः विपरीतानाञ्च परस्परोपघातकत्वं यद दृष्टं तदिह दोषसंसर्ग न भवति। कुतो न मन्तीति ? आह-सहजसात्म्यत्वादिति । स्वाभाविकसात्म्यभावोऽनुपघातकत्वम् । अयञ्च स्वभावः कर्मजन्यो वा भवतु उभयथाप्यचिन्त्य एव। नान युक्तिबाधा भवति तेन परस्परगुणोपघात
For Private and Personal Use Only