________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६३
२६श अध्यायः चिकित्सितस्थानम्।
नागरत्रिफलानिम्ब-वासालोधरसः कफे। कोष्णमाश्च्योतनं मिश्रेभेषजः सान्निपातिके ॥ १२१ ॥ वृहत्येरण्डमूलत्वक् शियोमूलं ससैन्धवम् । अजाक्षीरेण पिष्टा स्याद् वर्तिर्वातादिरोगनुत् ॥ सुमनःक्षारकं शङ्ख त्रिफलां मधुकं बलाम् । पित्तरक्तापहा वत्तिः पिष्ठा दिव्येन वारिणा ॥ सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः। फेनः शैलेयकं सों वर्तिः श्लेष्माक्षिरोगनुत् ॥ अमृताह्वा विसं बिल्वं पटोलं छागलं शकृत् । प्रपौण्डरीकं यष्टाढू दार्वी कालानुसारिवा॥ सुधौतं जर्जरीकृत्य हृत्वा चाईपलांशिकान् । कर्षश्च शुक्लमरिचाजातीपुष्पात् नवात् पलम् ।
चूर्ण कृत्वा त्रिदोषती वति ष्टिप्रसादनी ॥ १२२ ॥ पूरणमाश्च्योतनं रक्तपित्तनुत् । द्विमधुकम् अनूपज (जलजं) स्थलजञ्च। नागरेत्यादि। नागरादीनां रसः काथः कोष्णं कफे आश्च्योतनं चक्षुषोः पूरणमिति । सान्निपातिकेऽक्षिरोगे मिश्ररेभिः प्रत्येकदोपोक्तभैषजैराश्च्योतनं कायम्॥१२१ .. गङ्गाधरः-अञ्जनमाह-वृहतीत्यादि । हत्येरण्डशिन णां मूलखचः सैन्धवञ्च अजाक्षीरेण पिष्ट्वा वतिः कार्या वाताक्षिरोगनुद् भवत्यञ्जनेन। सुमन इत्यादि। सुमना मालती तस्याः क्षारं शङ्ख शङ्खनाभिः। सुमनःक्षारकादीनि दिव्यवारिणा पिष्ट्वा वर्तिः कार्या पित्तरक्ताक्षिरोगापहा। सैन्धवमित्यादि। समुद्रजः फेनः समुद्रफेनः शैलेयकं शैलजं सो धूनकः, एभिर्वतिः कार्या श्लेष्माक्षिरोगनुदञ्जनेन । अमृतेत्यादि। अमृताहा गुड़चो विसं मृणालं छागलं शकृत् छागपुरीषं कालानुसारिवा अनन्तमूलम्। सर्वं सुधोतं कृता
चक्रपाणिः-आइच्योतनमक्षिसेकः। सुमनसः क्षारं जातीसुमनःक्षारः। श्वेतमरिचं
* श्लश पिष्ट्वा तु भिषजा वर्तिः कार्या प्रयत्नतः। प्रयोक्तव्या विदोषनी वर्तिष्टिप्रसादनी ॥ इति पाठान्तरम् ।
For Private and Personal Use Only