SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ अध्यायः ] चिकित्सितस्थानम् । 1 त्वक्पत्रशर्करा कल्कः सुपिष्टस्तण्डुलाम्बुना । कार्य्योऽवपीड़ः सर्पिश्च नस्यं तस्यानु पैत्तिके ॥ यष्ट्याह्नचन्दनानन्ता-क्षीरसिद्धं हितं घृतम् । नावनं शर्कराद्राचा-मधुकैश्चापि पित्तजे ॥ ६४ ॥ कफजे स्वेदितं नस्य - धूमप्रधमनादिभिः शुद्धं प्रलेपपानान्नैः कफघ्नैः समुपाचरेत् ॥ ६५ ॥ पुराणसर्पिषः पानैस्तीक्ष्णैर्वस्तिभिरेव च । कफानिलोद्भवे दाहः शेषयो रक्तमोक्षणम् ॥ एरण्डनलद चौम-गुग्गुल्वगुरुचन्दनैः । धूमवतिं पिबेद् गन्धैरकुष्ठतगरैस्तथा ॥ ६६ ॥ सन्निपातोद्भवे कार्यासन्निपातहरी क्रिया 1 ३३५१ क्रिमिजे चापि कर्त्तव्यं तीक्ष्णं मूर्द्धविरेचनम् ॥ ६७ ॥ शिरसः परिषेचनम् । शीतनावनमाह । त्वक्पत्रेत्यादि । तण्डुलाम्बु पिष्टं -लगादिकं पोहली कृत्यावपीड्य नासापुटे नस्यं देयम् । तस्यानु पश्चात् सर्पिश्च नस्यं देयमित्येकयोगः । यथाहृत्यादि । घृतात् पादिकं यष्टप्रादाद्यनन्तान्तं कल्कं दत्वा चतुगु णे क्षीरे सिद्धं घृतं नावनं हितम् । शर्करादिभिश्च नावनं हितमिति केचित् । तैः कल्कैः सिद्धं घृतं नावनमित्यपरे । इति पचनशिरोरोगचिकित्सा ।। ९४ ॥ गङ्गाधरः- अथ कफजशिरोरोगचिकित्सा माह- कफज इत्यादि । कफजे शिरोरोगे प्रथमं स्वेदेनोपपन्नं ततो नस्यादिभिः शुद्धं कफघ्नेः प्रलेपादिभिः समुपाचरेत्। तथा पुराणसर्पिःपानैस्तथा तीक्ष्णैर्वस्तिभिः समुपाचरेत् । कफानिलोद्भवे शिरोरोगे दाहः । शेषयोः सचिपातक्रिमिजयो रक्तमोक्षणमिति सूत्रम् । धूममाह । एरण्डेत्यादि । अकुष्ठतगरैर्गन्धपेक्षया अल्पमानेनाप्यत्रै केनापि साधनं कर्त्तव्यम् । शृतैर्वा इत्यत्र क्षीरवतैः । trafice भवपicer पश्चात् सर्पिषा नस्यं देयम् ॥ ९३-९५ ॥ सपिश्व For Private and Personal Use Only पाणिः- कफानिलोङ्गवे दाह इायत कफोनवे अनिलोनवे च । सुश्रुतवचनात् कलाशङ्खदेशे दाहः कर्त्तव्यः । उक्तं हि सुश्रुते- 'शिरोरोगाधिमन्थप्रभृतिषु कलाटप्रदेशे दहेदन
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy