________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४२
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् इत्यूई जत्रु स्थगदकदेशः प्रोक्तश्चिकित्साश्च परं निबोध । अतःपरं भेषजसंग्रहन्तु
निबोध सङ्कपत उच्यमानम् ॥ ७५ ॥ वातात् सकासवैस्वय्ये सक्षारं पीनसे घृतम् । पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा॥ शताहात्वग्बलामूलं श्योनाकैरण्डमूलजम् । आरग्बधं पिबेहवत्तिं मधूच्छिष्टवसाघृतैः॥ अथवा सधृतान् सक्तून् कृत्वा मल्लकसम्पुटे।
नसप्रतिश्यायवतां धूम वैद्यः प्रयोजयेत् ॥ ७६ ॥ पलितानि अजनवर्णानि शिरोलोमानि कुर्य्यात् । धवलोऽज्जन उच्यते । एवं केशभूमिं किञ्चित् दग्ध्वा शिरोरुहाणां हरित्नभत्वं हरितवर्णत्वं कुर्यादिति ॥ ७४॥
गङ्गाधरः-तुटश्वासादयो ये प्रतिश्यायाज्जायन्ते ते मागभिहिताः। उपसंहरति। इतीत्यादि। ऊर्द्ध जत्र स्थगदानामेकदेशः कियान् प्रोक्तः, न तु कात्न्ये न ॥७५॥
गङ्गाधरः-तत्र नवप्रतिश्यायचिकित्सितमाह-वातादित्यादि। वाताव पीनसे नवप्रतिश्याये कासवैस्वर्ययुते सक्षारं घृतं पिवेत्। मांसरसञ्च पिवदेवमुष्णं पयश्च पिबेन्न तु शीतं पयः, तथा स्नैहिकं धूमं वा पिबेत् । धूममाह -शताह स्यादि। वक् गुड़खक । शताहादित्रयं मधूच्छिष्टवसाघृतैर्वत्तिं कृता धूमं पिबेत्। एवं श्योनाकैरण्डमूलजं चूर्ण मधूच्छिष्टवसातैर्ति कृखा धूम पिषेत्। एषमारगबधमूलं पिष्ट्वा मधूच्छिष्टवसाघृतैवेर्ति कृखा धूमं पिबेत् । अथवा यवादीनां सक्तून् सघृतान् मल्लकपुटे शरावपुटेऽङ्गारामो प्रक्षिप्य नव. प्रतिश्यायवतां वैद्यो धूमं प्रयोजयेत् ॥७६ ॥ प्रभत्वमिति कपिलत्वम् । शिरोरुहाणामिति वेशानाम् । भेषजसंग्रहमिप्ति भेषजाभिधायक
ग्रन्थम् ॥ ७४।७५॥
चक्रपाणिः-अथातः क्रमात चिकित्साभिधीयते। प्रतिध्याये धूमस्य बोधनात् स्नैहिकधूमम्
For Private and Personal Use Only