SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४० चरक-संहिता। [त्रिमर्मीयचिकित्सितम् दृष्टिौषे बलीयसि। अधःस्थिते समीपस्थं दूरस्थश्चोपरिस्थिते। पार्श्व स्थिते तथा दोषे पाचस्थानि न पश्यति ॥ समन्ततः स्थिते दोषे सङ्घलानीव पश्यति । दृष्टिमध्यगते दोष स एकं मन्यते द्विधा। द्विधास्थिते त्रिधा पश्येद् बहुधा चानवस्थिते ॥ तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः। रुणद्धि सचेतो दृष्टिं लिङ्गनाशः स उच्यते। तस्मिन्नपि तमोभूते नातिरूढ़े महागदे। चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विदुरतः। निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंशितः॥ तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति। आविलान्यरुणाभानि व्याविद्धानि च मानवः ॥ पित्तेनादित्यखद्योत शकचापतडिदगुणान् । शिशिबहे विचित्राणि नीलकृष्णानि पश्यति ॥ गौरचामरगौराणि श्वेताभ्रपतिमानि च। पश्येदसूक्ष्माण्यत्यर्थं व्य चैवाभ्रसंप्लवम्। सलिलप्लावितानीव परिजाड्यानि मानवः। कफेन पश्येद रूपाणि स्निग्धानि च सितानि च॥ तथा रक्तन रक्तानि तमांसि विविधानि च। हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते ॥ सन्निपातेन चित्राणि विप्लुतानीव पश्यति। बहुधा वा द्विधा वापि साण्येव समन्ततः। हीनाधिकाङ्गान्यथवा ज्योतीष्पपि च पश्यति । पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा । पीता दिशस्तथोद्यन्तमादित्यमिव पस्यति। विकीर्यमाणान् खद्योतक्षास्तेजोभिरेव च। लिङ्गनाशाः षट् सर्वथादृष्टिरोधवातपित्तकफशोणितसन्निपातजाः तिमिराणि चेति षट्। वक्ष्यामि पविध रागर्लिङ्गनाशमतः परम् । रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवापि नीलः । कफात् सितः शोणितजस्तु रक्तः समस्तदोषस्तु विचित्ररूपः ॥ रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम् । परिम्लायिनि रोगे स्यात् म्लाय्यानीलञ्च मण्डलम्। दोषक्षयात् कदाचित् स्यात् स्वयं तत्र च दशनम् ॥ अरुणं मण्डलं वाताचश्चलं परुषं तथा। पित्तात् मण्डल. मानीलं कांस्याभं पीतमेव वा। श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डरम्। चलत्पद्मपलाशस्थः शुक्लबिन्दुरिवाम्भसः। मृज्यमाने च नयने मण्डलं तद विसपेति॥ प्रबालपद्मपत्रामं मण्डलं शोणितात्मकम। दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे। यथास्वदोषलिङ्गानि सव्वष्वेव भवन्ति हि ॥ इति वातपित्तजद्विविधकफजरक्तजसन्निपातजाः षड़रागास्तत्र दृष्टिमध्ये मण्डलानि षड़ विधानि पित्तादेव परिम्लायिरोगस्तत्र रक्तजकाचप्रमं म्लायि चानीलञ्च मण्डलं वातादरुणादि पित्तादानीलकांस्याभं श्लेष्मणा बहलादि रक्ताद प्रबालादिरूपम् विचित्रः सन्निपातादिति। तद् दृढ़यति। षड़लिङ्गनाशाः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy