________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
चिकित्सितस्थानम् । ३३३६ स्पर्शनाक्षमम् । रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः। रक्तममारिष्टवच्च कृष्णभागश्च लक्ष्यते। यद दीप्तं रक्तपर्यन्तं तद्रक्तेनाभिमन्थतिम् ॥ हन्यान दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसकसम्भवः पञ्चरात्रात् । षड् राबाद वा मारुतोन्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव॥ कण्डूपदेहाश्रुयुतः पकोडुम्बरसन्निभः। दाहसंहर्षताम्रख शोफनिस्तोदगौरवैः। जुष्टो मुहुः स्रवेद वास्रमुष्णशीताम्बु पिच्छिलम्। संरम्भी पच्यते यश्च नेत्रपाकः स शोफजः॥ शोफहीनानि लिङ्गानि नेत्रपाके खशोफजे ॥ अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् । हताधिमन्थं जनयेत् तमसाध्यं विदुधाः॥ पक्ष्मद्वयाक्षिभ्र वमाश्रितस्तु यत्रानिलः सञ्चरति प्रदुष्टः। पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति ॥ यत् कूणितं दारुणरुक्षवर्ल्स विलोकने वाविलदर्शन यत्। सुदारुणं यस्य निरोधने च शुष्काक्षिपाकोपहतं तदक्षि ॥ यस्यावटू कणे शिरोहनुस्थो मन्यागतो वाप्यनिलोऽन्यतो वा। कुर्य्याद्र जोऽति भ्रवि लोचने वा तमन्यतोवातमुदाहरन्ति ॥ अम्लेन भुक्तेन विदाहिना वा सञ्छाद्यते सव्र्वत एव नेत्रम् । शोफान्वितं लोहितकः सनीलैरेताहगम्लाध्युपितं वदन्ति ॥ अवेदना वापि सवेदना वा यस्याक्षि. राज्यो हि भवन्ति ताम्राः। मुहुर्विरज्यन्ति च ताः समन्ताद व्याधिः सिरोत्पात इति प्रदिष्टः॥ महान् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिरामहर्षः। ताम्राच्छमस्र स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुश्च ।। इति। अथातो दृष्टिगता व्याख्यास्यन्ते। मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम्। खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययः। आवृतां पटलेनाक्ष्णो. र्वाह्य न विवराकृतिम् । शोतसात्म्यां नृणां दृष्टिमाहुर्नयेनचिन्तकाः। रोगान् तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे। पटलानुपविष्टस्य तिमिरस्य च लक्षणम् ॥ सिराभिरभिसंप्राप्य विगुणोऽभ्यन्तरे भृशम्। प्रथमे पटले दोषो यस्य दृष्टो व्यवस्थितः। अव्यक्तानि स रूपाणि सव्वाण्येव प्रपश्यति ॥ दृष्टि. भृशं विह्वलति द्वितीयं पटलं गते। मक्षिकामशकान् केशान् जालकानि च पश्यति। मण्डलानि पताकाश्च मरीचीः कुण्डलानि च। परिप्लवांश्च विविधान् वर्षम, तमांसि वा । दूरस्थान्यपि रूपाणि मन्यते च समीपतः। समीपस्थानि दूरे च दृष्टेगौचरविभ्रमात् । यत्नवानपि चात्यर्थ सूचीपाशं न. पश्यति ॥ ऊध्र पश्यति नाधस्तात् तृतीयं पटलं गते । महान्त्यपि च रूपाणि छादितानीव वाससा। कर्णनासाक्षियुक्तानि विपरीतानि चेक्षते। यथादोषञ्च रज्येत
For Private and Personal Use Only