________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ] चिकित्सितस्थानम् । ३३३७ यस्य धौतानि धौतानि संवध्यन्ते पुनःपुनः। वान्यपरिपकानि विद्यादक्लिन्नवर्त्म तत् ॥ विमुक्तसन्धिनिश्चेष्टं वर्म यन निमील्यते। एतद वातहतं विद्यात् सरुजं यदि वाऽरुजम् ॥ वत्मान्तरस्थं विषमं प्रन्थिभूतमवेदनम् । विश यमबुंदं पुसवं सरक्तमवलम्बितम् ॥ निमेषिणीः सिरा वायुः प्रविष्टो वर्मसंश्रयाः। चालयेदक्षिवानि निमेषः स गदो मतः॥ छिन्नाश्छिन्ना विवर्तन्ते वर्मस्था मृदवोऽङ्खराः । दाहकण्डूरुजोपेतास्तेऽशः शोणितसम्भवम् ।। अपाकः कठिनः स्थूलो ग्रन्थिर्वमभवोऽरुजः। सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः॥ शूनं पद् वैम बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम्। विसमन्तज्जलमिव विसवत्र्मेति तन्मतम् ॥ पक्ष्माशयगता दोषास्तीक्ष्णाग्राणि खगणि च। निर्वर्तयन्ति पक्ष्माणि तेजुष्टश्चाक्षि दूयते। उत्पाटितैः पुनः शान्तिः पक्ष्मभिश्चोपजायते। वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ॥ इति । अथ शुक्लगता व्याख्यास्यन्ते। प्रस्तारिशुक्लक्षतजाधिमांस नायवर्मसंज्ञाः खलु पश्च रोगाः। स्युः शुक्तिका चाज्ज नपिष्टको च जालं सिराणां पिड़काश्च याः स्युः।। रोगा बलासग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे॥प्रस्तारि ग्रथितमिहार्म शुक्लभागे विस्तीर्ण तनु रुधिरभभं सनीलम् ॥ शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्द्धते चिरेण ॥ यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ॥ विस्तीर्ण मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजाने विद्यात् ॥ शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नायवम्म त्यभिपठितं खरं प्रपाण्डु ॥ श्यावाः स्युः पिशितनिभास्तु विन्दवो ये शुक्त्याभाः सितनियताः स शुक्तिसंशः॥ एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमजनं वदन्ति ॥ उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यः स भवति पिष्टकः सुवृत्तः॥ जालाभः कठिनशिरो महान् सरक्तः सन्तानः रमृत इह जालसंशितस्तु ॥ शुक्लस्थाः सितपिड़काः सिराहता यास्ता विद्यादसितसमीपजाः सिराजाः॥ कांस्याभो भवति सिरातः सिते यो बिन्दुर्वा स तु निरुजो बलासकाख्यः॥ इति । अथातः कृष्णगता व्याख्यास्यन्ते । यत् सत्रणं शुक्रमथावणं वा पाकात्ययवाप्यजका तथैव। चखार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात् ॥ निमग्नरूपं हि भवेत् तु कृष्णे मूच्येव विद्धं प्रतिभाति यद वै । सावं स्रवेदुष्णमतीव रुक् च तत् सत्रणं शुक्रमुदाहरन्ति ॥ दृष्टेः समीपे न भवेत् तु यच न चावगाड़े न च संस्रवेद्धि। अवेदनावन च युग्मशुक्रं तत् सिद्धिमायाति
For Private and Personal Use Only