________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३३६ . चरक-संहिता। [त्रिमर्मीयचिकित्सितम् कीर्तयिष्ये चतुर्दा।। पाकः सन्धौ संस्रवेद यस्तु पूयं पूयास्रावो नेकरूपः प्रदिष्टः । श्वेतं सान्द्रं पिच्छिलं यः स्रवेच्च श्लेष्मास्रावो नीरुजः स प्रदिष्टः। रक्तासावः शोणितोत्थः सरक्तं कोष्णं नाल्पं संस्रवेनातिसान्द्रम् । पीताभासं नीलमुष्णं जलामं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ॥ ताम्रा तन्वी दाहशूलोपपन्ना रक्ता ज्ञया पर्वणी वृत्तशोफा। जाता सन्धौ कृष्णशुक्लेऽलजी स्यात् तस्मिन्नेवाख्यापिता पूर्वलिङ्गः। त्रिमिग्रन्धिर्वमनः पक्ष्मणश्च कप्डू कुयुः क्रिमयः सन्धिजाताः। नानारूपा वर्मशुक्लस्य सन्धौ चरन्तोऽन्तयनं दूषयन्तः॥ अथातो वमंगता व्याख्यास्यन्ते। पृथगदोषा समस्ताश्च यदा वर्मव्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते वम स्वधिकमूच्छेि ताः। विवर्त्य (य) मांसं रक्तञ्च तदा बर्मव्यपाश्रयान् । विकारान् जनयन्त्याशु नामतस्तान् निबोधत ॥ उत्सगिन्यथ कुम्भीका पोथक्यो वम शर्करा। तथाशीवर्त्मशुष्कास्तिथैवाञ्जननामिका। बहलं वर्त्म यच्चापि व्याधिर्वावबन्धकः। क्लिष्टकद्देमवाख्यो श्याववत्म तथैव च। प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतञ्च यत् । अव्वुदं निमिषश्चापि शोणिताश्च यत् स्मृतम्। लगणो विसनामा च पक्ष्मकोपस्तथैव च। एकविंशतिरित्येते विकारा वर्मसंश्रयाः। नामभिस्ते समुद्दिष्टा लक्षणैस्तान प्रचक्ष्महे ॥ पिड़काभ्यन्तरमुखी वाह्याऽधोवर्म संश्रया। विशे योत्सङ्गिनी नाम तटूपपिड़कान्विता॥ कुम्भीकवीजप्रतिमाः पिड़काः पक्ष्मवमनोः। आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः॥ कण्डूस्रावान्विता गुव्यौ रक्तसर्षपसनिभाः। पिड़ काश्च रुजावत्यः पोथक्य इति संशिताः॥ पिड़काभिः मुमुक्ष्माभिर्घनाभिरभिसंहता। पिड़का या खरा स्थूला सा शे या वत्मैशर्करा॥ सूक्ष्माः खराश्च वमस्था तदशौवर्त्म कीत्यते। दीघोऽङ्करः खरः स्तब्धो दारुणो वर्त्मसम्भवः। व्याधिरेष समाख्यातः शुष्कार्श इति संशितः॥ दाहतोदवती ताम्रा पिड़का वर्त्मसम्भवा । मृद्वी मन्दरुजा सूक्ष्मा शेया साऽञ्जननामिका ॥ वमोपचीयते यस्य पिड़काभिः समन्ततः। सवर्णाभिः समाभिश्च विद्याद बहलवर्त्म तत् ॥ काडूमताऽल्पतोदेन वर्त्मशोफेन यो नरः। न समं छादयेदक्षि भवेद बन्धः स वर्त्मनः॥ मृद्वल्पवेदनं ताम्र यवत्म सममेव च। अकस्माच्च भवेद्रक्तं क्लिष्टवर्ल्स तदादिशेत ॥ क्लिष्टं पुनः पित्तयुक्तं विदहेच्छोणितं यदा। तदा क्लिनसमापन्नमुच्यते वर्त्मकर्दमम् ॥ यद् वम वाह्यतोऽन्तश्च श्यावं शुनं सवेदनम्। दाहकण्डूपरिक्लेदि श्याववत्मेति तन्मतम् ॥ अरुजं वाह्यतः शुनमन्तःक्लिन्न स्रवत्यपि। कण्ड निस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते॥
For Private and Personal Use Only