________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ]
चिकित्सितस्थानम् ।
३३३५
पुनः ॥ उष्णाभितप्तस्य जले प्रवेशाद् दूरेक्षणात् स्वमविपर्य्ययाच्च । श्रसक्तसंरोदनशोककोप-क्लेशाभिघातादतिमैथुनाच्च । शुक्तारनालाम्लकुलत्थमाप-निषेत्रणाद् वेगविनिग्रहाच्च । स्वेदाद् रजोधूमनिषेवणाच्च छर्दै विधाताद् वमनातियोगात् । वाष्पग्रहात् सूक्ष्म निरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ॥ वाताद् दश तथा पित्तात् कफाच्चैव त्रयोदश । रक्तात् षोड़श विशेयाः सर्व्वजाः पञ्चविंशतिः । तथा वाह्यौ पुनद्वौ च रोगाः षट्सप्ततिः स्मृताः ॥ हताधिमन्थो निमिषो दृष्टिगम्भीरका च या । यच्च वातहतं वत्र्त्म न ते सिध्यन्ति वातजाः ॥ याप्योऽथ तन्मयः काचः साध्याः स्युः स्यन्दमारुताः । शुष्काधिपाकाधिमन्थस्यन्दमारुतपर्य्ययाः ॥ असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः । परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः । अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिकादया । दृष्टिः पित्तविदग्धा च पोथक्यो लगणश्च यः ॥ क्रिमिग्रन्थिपरिक्लिन्नवत् शुक्ला पिष्टकाः । श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ॥ रक्तस्रावोऽजकाजातं शोणितार्शोऽवलम्बितम् । शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्त्तितः ॥ मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च । सिराजा व्यञ्जनाख्या च सिराजालञ्च यत् स्मृतम् । पर्व्वण्यथावणं शुक्रं शोणिताम्र्म्माज्जुनश्च यः । एते साध्या विकारेषु रक्तजेषु भवन्ति हि ॥ पूयस्रावो नाकुलान्धामक्षिपाकात्ययोऽलजी । असाध्याः सर्व्वजा याप्याः काचः कोपश्च पक्ष्मणः ॥ वर्त्माविबन्धो यो व्याधिः सिरासु पिड़का च या । प्रस्तामधिमा साम्मे स्नाय्यम्मत् सङ्घिनी च या । पूयालसचा दश्च श्याव
1
I
Hai | तथावर्त्म शुक्रार्शः शर्करावर्त्म यच्च वै । सशोफश्चाप्यशोपश्च पाको वहलवर्त्म च । अक्लिन्नवर्त्म कुम्भीका विसवर्त्म च सिध्यति ॥ सनिमित्तोनिमित्तश्च द्वावसाध्यौ तु वाह्यजौ । षट्सप्ततिर्विकाराणामेषा संग्रहकीर्त्तना ॥ नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः । शुक्लभागे दर्शकच चखारः कृष्णभागजाः । सर्व्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु । वाह्यजौ द्वौ समाख्यातौ रोगी परमदारुणौ । भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितें रिति ॥ अथातः सन्धिगता व्याख्यास्यन्ते । पूयालसः सोपनाहः स्रावाः पर्व्वणिकाऽलजी । क्रिमिग्रन्थिश्व विशेया रोगाः सन्धिगता नव ।। पक्कः शोथः सन्धिः संस्रवेदयः सान्द्रं पूयं पूतिपूयालसः सः । ग्रन्थिर्नाल्पो दृष्टिसन्धा वपाकः कण्डूमायो नीरुजस्तूपनाहः ॥ गला सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुविहीनान् स्वलिङ्गान् । तान् वै स्राधान् नेत्रनाड़ीमर्थके तस्या लिङ्गं
1
For Private and Personal Use Only