________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३३४
चरक संहिता |
[ सिमम्म यचिकित्सितम्
तेषामभिव्यक्तिरतिप्रदिष्टा शालाक्यतन्त्रेषु चिकित्सितञ्च । पराधिकारेषु न विस्तरोक्तिः शस्तेति तेनात्र न नः प्रयत्नः ॥ ७३
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः -ते कीदृशा इत्यत आह - तेषामित्यादि । तेषां षट्सप्ततेरक्षिरोगाणामतिप्रदिष्टा अतिशयेन शालाक्याङ्गप्रधानतन्त्रेषु उपदिष्टा, तेषां चिकित्सितश्चातिप्रदिष्टम् । अस्मिन् कायचिकित्साङ्गपधाने तन्त्रे पराधिकारेषु विस्तरोक्तिर्न प्रशस्ता भवतीत्यस्मान्नोऽस्माकं विस्तरोक्तौ न प्रयत्न इति । सुश्रुते च ते विस्तरेणोक्ताः । तद् यथा - "विद्याद् द्वाङलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् । द्वाकुलं सर्व्वतः सार्द्धं भिषङनयनबुदम् । सुवृत्तं गोस्तनाकारं सर्व्वभूतगुणोद्भवम् ॥ पलं भुवोऽग्रतो रक्तं वातात् कृष्णं सितं जलात् । आकाशादश्र मार्गाश्च जायन्ते नेत्रवुद वदे ॥ दृष्टिश्चात्र तथा वक्ष्ये यथा ब्रूयाद विशारदः । नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते । कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ॥ मण्डलानि च सन्धींच पटलानि च लोचने । यथाक्रमं विजानीयात् पञ्च षट् च षड़ेव च ॥ पक्ष्मवर्त्म श्वेतकुष्ण- दृष्टीनां मण्डलानि च । अनुपूर्व्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् ॥ पक्ष्मवर्त्मगतः सन्धिर्वर्त्म शुक्लगतोऽपरः । शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः । ततः कनीनकगतः षष्ठथापाङ्गगः स्मृतः । द्वे वर्त्यपटले विद्याच्चत्वार्य्यन्यानि चाक्षणि । जायते तिमिरं येषु व्याधिः परमदारुणः ॥ तेजोमलाश्रितं वाह्य तेष्वन्यत् पिशिताश्रितम् । मेदस्तृतीयं पटलमाश्रितन्वस्थि चापरम् । पञ्चमांशसमं दृष्टे - स्तेषां बाहुल्यमिष्यते ॥ सिराणां कण्डराणाञ्च मेदसः कालकस्य च । गुणाः कालपरः श्लष्मा बन्धनेक्ष्णोः सिरायुतः । सिरानुसारिभिर्दोष विगुणैरूद्धमागतैः । जायन्ते नेत्रभागेषु रोगाः परमदारुणाः । तत्राविलं ससंरम्भमश्रुपूर्णोपदेहवत् । गुरूषाचो व रागाद्यर्जु' पृश्चाव्यक्तलक्षणैः । सशूलं वर्त्म - कोशेषु शुकपूर्णाभमेव च । विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा ॥ दृष्ट्व धीमान् बुध्येत दोषेणाधिष्ठितञ्च तत् । तत्र सम्भवमासाद्य यथादोषं भिषगजितम् । विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ॥ सङ्घ पतः क्रियायोगो निदानपरिवर्जनम् । वातादीनां प्रतीघातः प्रोक्तो विस्तरतः
'च सर्व्वगाः' इति । एतेषां ज्ञानोपायमाह - तेषामित्यादि । अभिव्यक्तिरिति लक्षणम् । नेत्ररोगानभिधाने कारणमाह पराधिकारेष्विति ।। ७२ । ७३ ॥
For Private and Personal Use Only