________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kailassage
२६श अध्यायः चिकित्सितस्थानम्। ३३३३ अल्पस्तु रागोऽनुपदेहवांश्च सतोदभेदोऽनिलजाधिरोगः। पीतोपदेहश्च भृशोष्णवाही पित्तात् सदाहोऽतिरुजः सरागः॥ शुक्लोपदेहो बहुपिच्छिलास्त्र, नेत्रं कफात् स्यात् गुरुता सकण्डूः ।
_सर्वाणि रूपाणि तु सन्निपातात्
__ षट्सप्ततिनेत्रंगदास्तु भेदात् ॥७२॥ समीरणः शब्दपथे व्यवस्थितः। विरिक्तशीर्षस्य च शीतसेविनः करोति हि वेड़मतीव कर्णयोः ॥ शिरोऽभिघातादथवा निमजतो जले प्रपाकादथवापि विधेः। स्रवेत् तु पूयं क्योऽनिलाकृतः स क गेसंस्राव इति प्रकीर्तितः॥ कफेन कण्डूः प्रचितेन कर्णयोभृशं भवेत् स्रोतसि कणेसंशिते। विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ॥ स कर्णगूथो द्रवतां यदा गतो विलायितो घ्राणमुग्वं प्रपद्यते। तदा स कर्णपतिनाहसंशितो भवेद विकारः शिरसोऽभितापनः॥ यदा तु मूर्च्छन्त्यथवापि जन्तवः सृजन्त्य पत्यान्यथवाऽपि मक्षिकाः। तद्वद्यञ्जनवाच्छवणो निरुच्यते भिषगभिरादाः क्रिमिकर्णकस्तु सः॥ क्षताभिघातप्रभवस्तु विद्रधिर्भवेत् तथा दोषकृतोऽपरः पुनः। स रक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान्। भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः॥ स्थिते कफे स्रोतसि पित्ततेजसा विलाप्यमाने भृशसम्प्रतापनात् । अवेदनो वाप्यथवा सवेदनो धनं स्रवेत् पूति स पूतिकर्णकः ॥ अशांसि षट् चाप्युपदिष्टलिङ्गान्यथैव शोफाव्वुदलिङ्गमीरितम् । मया पुरस्तात् प्रसमीक्ष्य योजयेदिहेव तानि प्रयतो भिषग्वरः॥" इति। अष्टाविंशतिः कर्णरोगा व्याख्याताः॥१॥
गङ्गाधरः-अथाक्षिरोगा उच्यन्ते अल्पस्वित्यादि । अनिलज़ाक्षिरोगोऽल्पो रागः उपलेपाभाववान् सतोदभेदश्च। पित्तादक्षिरोगः पीतोपदेहादिः । कफादक्षिरोगः शुक्लोपदेहः नेत्रं बहुपिच्छिलास । नेत्रे सकण्डूगु रुता स्यात्। सन्निपातादक्षिरोगे सर्वाणि वातादित्रिदोषोक्तानि रूपाणि भवन्ति । ते वातादिजा अक्षिरोगाः संस्थानदृष्याकृतिनामभिर्भदात् षट्सप्ततिर्भवन्ति ॥७२॥
चक्रपाणिः-*ल्पस्त्वित्यादिना चत्वारोऽक्षिरोगाऽभिधीयन्ते। उपदेहो दूषिकम् अत्यर्थोष्णस्वाधि। अनुक्तनेतामयेषु आचार्याणां विप्रतिपत्तिश्चेन्न । रोगाणां षट्सप्ततिः विदेहः, प्राह करालस्तु षण्णवतिः, अशीति कौशीतकिः प्राह। उक्तं तस षट्सप्ततिविधं स्थानासन्ने तु षोड़श। खयोदश तु शुक्लस्थाः षड़ रोगाः कृष्णभागजाः। पञ्चविंशति प्टिस्थाः षोडशेति
४१८
For Private and Personal Use Only