________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ]
चिकित्सितस्थानम्
३३३१
वातादिभिः शोकभयातिलोभ-क्रोधैर्मनोघ्नाशनरूपगन्धैः । अरोचकाः स्युः परिहृष्टदन्तः कषायवक्तश्च मतोऽनिलेन । कटुम्लमुष्णं विरसञ्च पूति पित्तेन विद्याल्लवणञ्च वक्तुम् । माधुय्यपैच्छिल्यगुरुत्वशैत्य - विबन्धसम्बन्धयुतं कफेन ॥ ६६ ॥ मवृद्धा श्लेष्मानिलो श्वासरुजोपपन्नम् । मच्छिदं दुस्तरमेतदाहुर्बलाससंश निपुणा विकारम् ॥ वृत्तोन्नतो यः श्वयथुः सदाहः कण्डूम्वितोऽपाक्यमृदुगुरुश्च । नाम्नैकवृन्दः परिकल्पितोऽसौ व्याधिर्वलासक्षतजप्रसूतः ॥ समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति । तञ्चापि पित्तक्षतजमकोपाद् विद्यात् सतोदं पवनात्मजं तम् ।। वर्त्तिर्घना कण्ठनिरोधिनी या चितातिमात्रं पिशितप्ररोहैः । नानारुजोच्छ्रासकरी त्रिदोषा ज्ञेया शतघ्नीव शतघ्नासाध्या ॥ ग्रन्थिर्गले लामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः । संलक्ष्यते सक्तमिवाशनञ्च सशस्त्रसाध्यस्तु शिलायुसंज्ञः । सर्व्वं गलं व्याप्य समुत्थितो यः शोफो रुजा यत्र भवन्ति सर्व्वाः । स सर्व्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सव्वेंजस्य ॥ शोफो महानन्नजलावरोधी तीव्रज्वरो वातगते निहन्ता । कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ । योऽतिमताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्क विमुक्तकण्ठः । कफोप दिग्धेष्व निलायनेषु शेयः स रोगः श्वसनात् स्वरघ्नः ॥ प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण । समांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्व्वकृतो विकारः ॥ सदाहतोदं श्वयथ' सरक्तमन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्याद् वदने विदारीं पाश्व विशेषात् स तु येन शेते । सर्व्वसास्तु वातपित्तकफशोणितनिमित्ताः । स्फोटैः सतोदैर्वेदनं समन्तात् यस्याचितं सर्व्वसरः स वातात् । रक्तः सदास्तनुभिः सपर्तिर्यस्याचितञ्चापि स पित्तकोपात् । कण्डूयुतैरल्परुजेः सवर्णीयंस्याचितं चापि स वै कफेन ॥ रक्तेन पित्तोदित एक एव केंश्चित् प्रदिष्टो मुखपाकसंज्ञः । इति पञ्चषष्टिधा मुखरोगाः ॥ ६८ ॥
गङ्गाधरः– अथ मुखगतत्वादरुचिमाह - वातादिभिरित्यादि । वातादिजारोचक लक्षणानि क्रमेणाह - परिहृष्टेत्यादि । अरोचकोऽनिलेन मतः । कटम्लादिवत्तु पित्तेनारोचके विद्यात् । कफेन वक्त' लवणं माधुय्यादिसम्बन्धयुतं विद्यात् ॥ ६९॥
For Private and Personal Use Only