SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३३० चरक-संहिता। (त्रिमर्मीयचिकित्सितम् त्रिभिर्दोषैरलास उपजिविका चेति। जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा। पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च । कफेन गुर्वी बहला चिता च मांसोदगमैः शाल्मलकण्टकाभैः॥ जिह्वातले यः श्वयथुः प्रगाढ़ः सोऽलाससंशः कफरक्तमूर्तिः। जिह्वां स तु स्तम्भयति प्रद्धो मूले तु जिह्वा भृशमेति पाकम् ॥ जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नाम्य जातः कफरक्तयोनिः। प्रसेककण्डपरिदाहयुक्ता प्रकथ्यतेऽसावुपजिहिकेति॥ तालुगतास्तु गलशुण्डिका तुण्डिकेय॑ऽध्र षो मांसकच्छपोऽव॒दं मांससङ्घाततालुपुप्पुटस्तालुशोषस्तालुपाकश्चेति। श्लेष्मामृगभ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातवस्तिप्रकाशः। तृष्णाकासश्वासकृत् सम्पदिष्टो व्याधिर्वद्य - गेलशुण्डीति नाम्ना ॥ शोफः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु॥ शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज शेयः सोऽध्रुषो रुगज्वराव्यः । कूम्मोत्सन्नोऽवेदनः शीघ्रजन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात् ॥ पद्माकारं तालुमध्ये तु शोफ विद्याद रक्तादर्बुदं प्रोक्तलिङ्गम् ॥ दुष्टं मांसं श्लेष्मणा नीरुजश्च ताल्वन्तःस्थं मांससङ्घातमाहुः॥ नीरुक स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुपपुटस्तालुदेशे ॥ शोषोऽत्यर्थ दीर्यते चापि तालु श्वासो वातात् तालुशोषः सपित्तात्॥ पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ॥ कण्ठगतास्तु रोहिण्यः पञ्च कष्ठशालूकमधिजिहो बलयो बलास एकवृन्दो वृन्दः शतनी शिलायुगलविद्रधिर्गलौघः स्वरनो मांसतानो विदारी चेति। गलेऽनिलः पित्तकफौ च मूर्छितौ पृथक समस्ताश्च तथैव शोणितम् । प्रदूष्य मांसं गलरोधिनोऽङ्क रान् सृजन्ति यान् सासुहरा तु रोहिणी॥ जिहां समन्ताद भृशवेदना ये मांसाङ राः कण्ठनिरोधिनः स्युः। तां रोहिणी वातकृतां वदन्ति वातात्मकोपद्रवगादयुक्ताम्। क्षिप्रोदगमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्ततः स्यात् । स्रोतोनिरोधिन्यपि मन्दपाका गुर्ची स्थिरा सा कफसम्भवा वै॥ गम्भीरपाका प्रतिवार्यवीत्रिदोषलिङ्गा त्रयसम्भवा स्यात् । स्फोटाचिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिकेयम् ॥ कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशक-तः। खरः स्थिरः शस्त्रनिपातसाध्यस्तं कन्ठशालकमिति ब्रुवन्ति ॥ जिह्वाग्ररूपः श्वयथुः कफात् तु जिह्वाप्रबन्धोपरि रक्तमिश्रः। शेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ॥ बलास एवायतमुन्नतश्च शोफं करोत्यन्नगति निवार्य। तं सर्वथैवाप्रतिवाय्येवीर्य विवजनीयं वलयं वदन्ति ॥ गले च शोफं कुरुतः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy