SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः चिकित्सितस्थानम् । ३३१३ मानीय निर्वलोकमनायतमविषमश्च वस्तिं सन्निवेश्य भृशमुत्पीड़येदङ्गुलीभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति । स चेद गृहीतशल्ये तु विवृताक्षो विचेतनः । हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः ॥ न तस्य निर्हरेच्छल्यं निर्हरेत् तु म्रियेत सः। विना त्वेतेषु रूपेषु निहत् समुपाचरेत् ॥ सव्ये पाश्व सेवनी यवमात्रेण मुक्त्वाऽवचारयेत् शस्त्रमश्मरीप्रमाणं, दक्षिणतो वा क्रिया: सौकय्य हेतोरित्येके। यथा च न भिद्यते चूर्ण्यते वा तथा प्रयतेत। चूर्णमल्पमप्यवस्थितं हि पुनः परिदृद्धिमेति। तस्मात् समस्तामप्रवक्त णाददीत । स्त्रीणान्तु वस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टस्तस्मान्नासामुत्सङ्गवच्छस्त्रं पातयेदतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत्। पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम्। अशरीव्रणाहते भिन्नो वस्तिरेकधा न भवति, द्विधाभिन्नबस्तिराश्मरिको न सिध्यति। अश्मरीव्रणनिमित्तमेकधाभिन्नवस्तिर्जीवति क्रियाभ्यासात् शास्त्रविहितच्छेदानिःस्यन्दपरिदृद्धवान शल्यस्येति। उद्धतशल्यन्तूष्णोदकद्रोण्यामवतार्य स्वेदयेत् तथा हि वस्तिरसना न पूर्यते । पूण वा क्षीरिक्षकषायन्तु पुष्पनेत्रेण विदध्यात्। भवति चात्र । क्षीरिक्षकषायन्तु पुष्पनेत्रेण योजितम् । निर्ह रेदश्मरौं तूर्ण रक्तं वस्तिगतश्च यत् ॥ मूत्रमार्गविशोधनार्थश्चास्मै गुड़सौहित्यं वितरेत्। उद्धत्य चैनां मधुघृताभ्यक्तत्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागू पाययेदुभयकालं त्रिरात्रम् । त्रिरात्रादूर्द्ध गुड़गाढ़ेन पयसा मृद्रोदनमल्पं भोजयेद दशरात्रं मूत्रासग्विशुद्धार्थ व्रणक्लेदनार्थश्च दशरात्रादूद्ध फलाम्लर्जाङ्गलरसरुपाचरेत् । ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा। क्षीरिक्षकषायेण वास्य व्रणं प्रक्षालयेत्। लोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्केन व्रणं प्रतिग्राहयेत् । एतेष्वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति। स्त्यानशोणितं चोत्तर. वस्तिभिरुपाचरेत्। सप्तरात्राच स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना। स्वमार्गप्रतिपन्ने चोत्तरवस्त्यास्थापनानुवासनैरुपाचरेत् मधुरकषायैरिति। यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरौं शकरां वा स्रोतसापहरेत् । एवञ्चाशक्ये विदार्य वा नाड़ी शस्त्रेण वड़िशेनोद्धरेत्। रूढवणश्चाङ्गनाश्वनगनागरथद्रमान् नारोहेत वर्षम्, नाप्सु प्लवेत, भुञ्जीत वा गुरु। मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदवस्तीन् परिहरेत् । तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णवस्तः। शुक्रवहच्छेदान्मरणं क्लैव्यं का । मुष्कस्रोत-उपघाताद् ध्वजभङ्गः। मूत्रप्रसेकक्षणनान्मूत्रप्रक्षरणम् । सेवनी. For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy