________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३१०
चरक संहिता |
[ बिमम्मयचिकित्सितं
-
सप्तच्छदारग्बधकेला धवाः करअः कुटजो गुड़ ची । साध्या जले तेन पिबेद् यवागू ं सिद्धां कषायं मधुसंयुतं वा ॥३१ सव्वं त्रिदोषप्रभवे तु वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्य्यम् । त्रिभ्योऽधिके प्राग्वमनं कफे स्यात् पित्ते विरेकः पवने तु वस्तिः ॥ ३२ क्रिया हिता त्वरमरिशर्कराभ्यां या मूत्रकृच्छू कफमारुतोत्थे । कार्याश्मरी भेदनपातनाय विशेषयुक्तं शृणु कर्म्म सिद्धम् ॥३३॥ पाषाणभेदं वृषकं श्वदंष्ट्रा पाठाभयाव्योषशटीनिकुम्भाः । हिंखावर राह्वा शितिमार कारणामेर्व्वारुकाच्च त्रपुषाञ्च वीजम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
कृच्छ्रस्य । प्रबालचूर्ण तण्डुलधावनेन जलेन । सप्तत्यादि । सप्तच्छदादिगुडूच्यन्तानां कषमात्रा प्रस्थमात्रे जले साध्या, अर्द्धशिष्टेन तेन जलेन सिद्धां यवागूं पिवेत् । तेषां कषायमष्टगुणे जले चतुर्भागावशिष्टं मधुयुतं वा पिबेत् ।। ३१ ।। गङ्गाधरः कफमूत्रकृच्छु चिकित्सितमिदमुक्त्वा सन्निपातमूत्रकृच्छुचिकित्सामाह - सर्व्वमित्यादि । त्रिदोषप्रभवे तु मूत्रकृच्छ्रे वायोः स्थानानुव समीक्ष्य सर्व्वं वातादिप्रत्येकोक्तं मेलयिला काय्यम् । तत्र त्रिभ्यो दोषेभ्यो मध्ये कफेऽधिके सन्निपातजे पूर्व वमनं पित्तेऽधिकं विरेकः पचनेऽधिके वस्तिः स्यात् ॥ ३२ ॥
गङ्गाधरः - अथाश्मरीशर्करामूत्रकृच्छ्रचिकित्सामाह-क्रियेत्यादि । क. फ मारुतोत्थे कफोत्थे मारुतोत्थे च मूत्रकृच्छ्रे या क्रिया उक्ता सा अश्मरीशकैराtri मूत्राभ्यां हिता कार्य्या अश्मरीभेदनाय पातनाय च विशेषयुक्तं कम्म शृणु ॥ ३३ ॥
(
गङ्गाधरः- पाषाणीत्यादि । पाषाणभेदं चाङ्गेरी अश्मान्तको वा । कश्चित् तु प्रस्तरचूर इत्याह । वृषकं वासकं निकुम्भो दन्ती खराहा यमानी पारशीयपाठवतो निम्बः । शितिमारकः शालिनः । सर्व्वमित्यादि । एतदेव वातादिभेषजं मिलितं विदोषप्रभवे कृच्छे कर्त्तव्यम् । तच समेष्वपि दोषेषु वायोः स्थानानुपूर्व्या कर्त्तव्यम् ॥ ३०-३२ ॥
'चक्रपाणि:- क्रिया हिता सेति या कफमारुतोत्थे कृच्छ्रे विहिता सा कर्करायाममर्थ्याच कर्त्तव्या । खराह्वाजमोदा, चूर्ण पिबेदित्यख जलेनैव पानम् । इक्षुरकः कोकिलाक्षः, कुन्दुरुकः
For Private and Personal Use Only