________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ]
चिकित्सितस्थानम् ।
३३०६
ह
एवरुवीजं त्रपुषात् कुसुम्भात् सकुङ्कुमः स्यादं वृषकश्च पेयः । द्राक्षारसेनाम रिशर्करासु कृच्छ्रेषु सव्र्वेष्वपि शस्तमेतत् ॥ २८ ॥ rohati मधुकं सदा पैत्ते पिबेत् तण्डुलधावनेन । दा तथवामलकोरसेन समाक्षिकां पित्तकृते तु कृच्छ्रे ॥ २६ ॥ चारोष्णतीक्ष्णोषणमन्नपानं स्वेदो यवान्नं वमनं निरूहाः । तक सतित्तौषधसिद्ध तैलमभ्यङ्गयानं कफमूत्रकृच्छे ॥ ३० ॥ व्योषं श्वदंष्ट्रा क्रिमिमारसास्थि-- कोलप्रमाणं मधुमूत्रयुक्तम् । पिबेत् त्रुटिं क्षौद्रयुतां कदल्या रसेन कैटर्य्यरसेन वापि ॥ तक्रेण युक्तं शितिमारकस्य वीजं पिबेत् कृच्छ्रविघातहेतोः । पिबेत् तथा तण्डुलधावनेन प्रबालचूर्ण कफमूत्रकृच्छ्रे ॥
गङ्गाधरः -- एवरुवीजमित्यादि । एवस्त्रीजं कर्कटीबीजं द्राक्षारसेन पिष्ट्वा पेयम्, त्रपुषं कुष्माण्डवद् वृहत् फलं मायाम्बुफलमुच्यते तस्य वीजम्, कुसुम्भवीजम्, षको वासकः सकुक मो द्राक्षारसेन पेयः ॥ २८ ॥
गङ्गाधरः -- एवरुवीजमित्यादि । एवरुवीजादित्रयं तण्डुलधावनजलेन पिष्ट्वा पिवेत्, तथा दामामलकरसेन पिष्ट्वा गोलयिखा समाक्षिकां पित्तकृते कृच्छ्र पिबेत् ।। २९ ।।
गङ्गाधरः- पित्तकृच्छ्र उक्त्वा कफकृच्छु चिकित् सितमाह - क्षारोष्णत्यादि । सतिक्तौषधसिद्धं तैलमभ्यङ्गश्च पानञ्च स्यात् । ऊषणं मरिचमुष्णतीक्ष्णत्वेऽपि प्राधान्यात् पुनरुक्तम् ॥ ३० ॥
गङ्गाधरः – व्योषमित्यादि । क्रिमिमारं विडङ्गं साथिकोलं सवीजबदरफलं तेषां प्रमाणं मात्रां मधुमूत्रयुतं पिबेदित्यन्वयः । त्रुटिं सूक्ष्मैलां क्षौद्रयुतां कदल्या मूलरसेनाथवा कैटय्र्यस्य कैवर्त्तमुस्तकस्य क्काथेन पिवेदिति पूव्वणान्वयः । तक्रेणेत्यादि । शितिमारकः शालिञ्चस्तस्य वीजं कफेन
चक्रपाणिः - वपुषात् कुसुम्भादित्यव वीजमिति सम्बध्यते ॥ २८ ॥ २९ ॥
चक्रपाणि: - क्षारोष्णेत्यादि । कफकृच्छ्रे भेषजे क्षारादिभिर्युक्तमन्नपानं प्रयोज्यम् । ऊषणं कटुकम् । खुटिरेला । सारसः पक्षी स्वनामख्यातः । कोल प्रमाणमिति अष्टमाषकमाणम् । कैटयैः ● नटिसारसास्थि इति पाठान्तरम् ।
४१५
For Private and Personal Use Only