________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२३४
चरक संहिता |
योनिसंस्कारनामादार्विशेषैर्बहुधा च या । भूत्वा भवत्येकविधा सामान्यान्मदलचणात् ॥ या देवानमृतं भूत्वा स्वधा भूत्वा पितंच या । सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः ॥ आश्विनं या महत्तेजो वीय्यं सारस्वतञ्च या । बलमैन्द्रञ्च या सिद्धा सोमे सौत्रामणौ च या ॥ शोकारतिभयोग- नाशिनी या महाबला । या प्रीतिर्या रतिर्या वाक् या पुष्टिर्या च निवृतिः ॥ या सुरासुरगन्धर्व्व - यक्षराक्षसमानुषैः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ मदात्ययचिकित्सितम्
।
तिः सुरेत्यभिहिता तां सुरां विधिना पिबेत् ॥ २ ॥ योन्यादिविशेषश्च बहुधा या यशे प्रकल्प्या भूखापि सामान्यान्मदलक्षणादेकविधा भवति । या सुरा खल्वमृतं भूत्वा देवानुत्तमैः श्रेयोभिर्युङ्क्ते । या च स्वधा पितृयजने कव्यरूपा भूत्वा पितृनुत्तमैः श्रेयोभिर्युङ्क्ते । या सोमो भूखा यशकसूत्तमैः श्रेयोभिद्विजातीन् युङ्क्ते । या मुरा खल्वाश्विनमश्विनीकुमारयोर्महत्तेजः । या सारस्वतं वीर्य्यम् । या चैन्द्र बलम् । । या सोमे यागे सिद्धा सुरा नाम सौत्रामणियन या च सिद्धा सुरा नाम । या शोकादिनाशिनी महाबला । या प्रीतिप्रभृतिरूपा । या सुरासुरादिभिः सव्वैरेव रतिः सा सुरेत्यभिहिता, तां सुरां विधिना पिबेदिति ॥ २ ॥ यज्ञार्थानि पुरुषार्थानि यथा सपिष्टकाख्यादीनि तदिह सुरा यज्ञीया इत्यनेन रसनादिवत् पुरुषार्था इत्युच्यते । यज्ञसिद्धये भवतीत्यनेन यूपादिवत् यज्ञार्थं सुरा उच्यते | योनीत्यादौ विशेषशब्दः प्रत्येकमभिसम्बध्यते । योनिः कारणं तद्विशेषाः धान्य- फलपुष्पकाण्डप तत्वचः मूलसारशर्करानवम्यः सूत्रस्थानोक्ताः । संस्कारोऽपि बहुप्रकार संस्कारयोगः । नामविशेषाः सुरामधुमैरेयादयः । आदिग्रहणात् प्रभावगुणादीनां ग्रहणम् । मदो लक्षणं यस्य तस्मात् मदुलक्षणात् । सामान्यात् मधस्वरूपात् । अमृतं भूत्वेत्यादौ सुराधिष्ठात्री देवता अमृतादिरूपेण देवादीन् सर्पयतीति दर्शयति । श्रेयोभिरिति महत्कल्याणैः । आश्विनं यन्महत्तेज इत्यादौ सुराधिष्ठातृदेवताया एव तेजः वीर्य्यादिकारणत्वाद्वीर्य्यं ज्ञेयम् । तेजः सर्व्वदेवतादिगं तथा सारस्वतं वीर्यं मन्त्रबलं तथा सौतामण्यां सूयते सोमः इत्यनेन सोमरूपत्वमुच्यते । या प्रीतिरित्यादौ प्रीत्यादिकारणत्वेन प्रीत्यादिरूपतया निर्देशो ज्ञेयः ॥ १ ॥ २ ॥