________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] चिकित्सितस्थानम् ।
३२३१ हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः। हन्यात् सञ्जोवयेच्चाशु विषोद्व गमृतान् नरान् । नाम्नैतदमृतं सर्व-विषाणां स्याद् घृतोत्तमम् ॥ ६८ ॥
अमृतं घृतम् । तत्र श्लोकाः। छत्रो झझरपाणिश्च चरेद् रात्री तथा दिवा। तच्छायाशब्दवित्रस्ताः प्रणश्यन्ति हि पन्नगाः ॥ ६६ ॥ दष्टमात्रो दशेदाशु तं सर्प लोष्ट्रमेव च।
उपय्यरिष्टान् बध्नीयाद दंशं छित्वा दहेत वा ॥ करञ्जिकाहस्तिपिप्पलीमरिचोत्पलसारिवाविडङ्गगृहधूमानन्तासोमसरलावाहीकगुहाकोशाम्रश्वतसर्षपवरुणलवण-प्लक्षनिचुलक वर्द्धमान वजुलपुत्रश्रेणीसप्तपर्णदण्डकैलबालुकानागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानाश्च समभागानि ; ततः क्षारवदागतपाकमवतार्य लौहकुम्भे निदध्यात्। अनेन दुन्दुभिं लिम्पेत् पताकातोरणानि च। श्रवणाद् दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्यते। एष क्षारागदो नाम शर्करास्वश्मरीषु च। अर्शःसु वातगुल्मेषु कासशुलोदरेषु च। अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे। शोफे सर्वसरे चापि देयः श्वासे च दारुणे। एष सर्व विषार्तानां सर्वथैवोपयुज्यते । तथा तक्षकमुख्यानामयं दङ्कि शोऽगदः।” क्षारागदः॥ ६८॥
गङ्गाधरः-तत्र श्लोका इति। छत्रीत्यादि। पुमान् रात्रौ च दिवा च छत्रपाणिः झझरशब्दकृवस्तुपाणिश्च सन् विचरेत् । कस्मात् ? यदि चादृश्यस्थाने पथि सन्निकटे पन्नगा वर्तन्ते तेषां दंशसम्भवे ते पन्नगा हि यस्मात् तच्छत्रच्छायाझर्झरशब्दाभ्यां वित्रस्ताः सन्तो हि प्रणश्यन्ति दंशार्थोद्यमभङ्गाः स्युरिति ॥६९॥
गङ्गाधरः-यदा न चरेत् तदा चेत् सपो दशेत् तत्प्रतिकारमाहदष्टमात्र इत्यादि । दष्टमात्रो नरस्तं यदि साहसेन ग्रहीतुं शक्नोति तदाशु दशेत्,
चक्रपाणिः-शिरीषत्वगित्यादौ आस्फोता अफरमल्लिका। सुरभी पर्णासभेदः। बन्धुजीवः पुत्रजीवकः। खुरकः स्न्दनः किंवा कोकिलाक्षः ॥ ६॥
चक्रपाणिः-छत्रीत्यादौ छत्री दिवा रात्रौ झर्झरपाणिश्चरेदिति वदन्ति। झईरिक्रः सुरसुवुर इति ख्यातः। छायाशब्दैः यथासंख्यं विखस्ताः ॥ ६९ ॥
For Private and Personal Use Only