________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
चिकित्सितस्थानम् ।
२३२६
ज्ञायते ।
पद्माकारा पद्मरक्ता पद्मगन्धा च । अजा नामौषधिरजशृङ्गीति नीला नामौषधिर्नील क्षीरपुष्पा लताप्रतानबहुला । इत्यासामष्टानामोषधीनां यां यामेवौषधिञ्च लभते तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायाम् आई पलाशद्रोण्यां सविधानायां दिग्वासाः शयीत ।
तत्र
1
1
प्रवृद्धा ये महोधराः । पश्च तेषामत्रो मध्ये सिन्धुनामा महानदः । हठवल्लक्ष्यते तत्र चन्द्रमाः सोमसत्तमः । तस्योद्देशेषु वाप्यस्ति मुञ्जवानंशुमानपि । काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् । गायत्रास्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा । तत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः । न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः । भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा ।।" इति । एषां प्रयोगश्च वक्ष्यते । पद्मत्यादि पद्माकारा पद्मवद्रक्तवर्णा पद्मगन्धा च । अजेत्यादि । अशृङ्गीति नाम लोकेऽसा च नीला नीलवर्णा इत्यादि । सुश्रुतेऽप्युक्ता “अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी । अजा महौषधिया शङ्खकुन्देन्दुपाण्डुरा ॥” इति चाजानाम्नी जातिभेदा श्वेतपीतवलावत् । नीला जतूकर्णतन्त्रे लिखिता सुश्रुते तु श्वेता जातितो न विरोधः । सर्व्वास्ता एव चौषध्यः सोमे चैवादे गिरा । सशृङ्गेवचरितैरम्बुदानीकभेदिभिः । व्याप्तस्तीर्थैश्व विख्यातः सिद्धर्षिसुरसेवितैः । गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः । गजालोड़िततोयाभिरापगाभिः समन्ततः । विविधैर्धातुभिश्वित्रैः सव्र्वत्रैवोपशोभितः । नदीषु शैलेषु सरःसु चापि पुण्येषु वान्येषु तथाश्रमेषु सर्व्वत्र सर्व्वाः परिमार्गितव्याः सर्व्वत्र भूमिहि वसूनि धत्ते ॥” इति । इत्यासामष्टानाम् इत्यादि । ब्रह्मसुवर्चलादित्यपर्णिनीनारी काष्ठगोधिका सर्पासोमपद्माज(नामष्टानामोषधीनां मध्ये यां यामेव लभते तस्यास्तस्याः स्वरसस्य सौहित्यम् आ तृप्तितो यावन्मानं भवति तावन्मानं स्वरसं पीला पूर्व्वं स्नेहस्ते लादिभिर्भावितायां भावनया स्निग्धीकृतायां पलाशद्रोण्यां पलाशकाष्ठमय्यां पुरुषप्रमाणायां द्रोण्यां सपिधानायां तदुपर्य्याच्छादनपटले स्नेहभावितपलाशकाष्ठमये न वाताद्यप्रवेशो यथा भवति तथाच्छादयेत् दिग्वासा नग्नीभूय शयीत । तेन
For Private and Personal Use Only