SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः इन्द्रियस्थानम् । २१५६ तत्र श्लोकः। इति वर्णस्वरायुक्तो लक्षणार्थ मुमूर्षताम् । यस्तु सम्यग विजानाति नायुर्ज्ञाने स मुह्यति ॥ ११ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः ॥ १॥ गङ्गाधरः-अबाध्यायार्थोपसंहारश्लोकमाह--तत्र श्लोक इति ॥११ ।। अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्धे इन्द्रियस्थानजल्पे वर्णस्वरीयजल्पाख्या प्रथमशाखा ॥१॥ दर्शयति। अजातरिष्टस्तु प्रतिक्रियाभावात् मुमूर्षुगतायुरपि भवति । मरणोदयमिति मरण. कारणमिति ज्ञानार्थम् ॥ १०॥११॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुयॆददीपिकायां चरक तात्पर्य्यटीकायाम् इन्द्रियस्थाने वर्णस्वरीयेन्द्रियं नाम प्रथमोऽध्यायः ॥ १ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy