________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
इन्द्रियस्थानम् ।
२१५६ तत्र श्लोकः। इति वर्णस्वरायुक्तो लक्षणार्थ मुमूर्षताम् । यस्तु सम्यग विजानाति नायुर्ज्ञाने स मुह्यति ॥ ११ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः ॥ १॥
गङ्गाधरः-अबाध्यायार्थोपसंहारश्लोकमाह--तत्र श्लोक इति ॥११ ।। अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्धे
इन्द्रियस्थानजल्पे वर्णस्वरीयजल्पाख्या प्रथमशाखा ॥१॥
दर्शयति। अजातरिष्टस्तु प्रतिक्रियाभावात् मुमूर्षुगतायुरपि भवति । मरणोदयमिति मरण. कारणमिति ज्ञानार्थम् ॥ १०॥११॥
इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुयॆददीपिकायां चरक
तात्पर्य्यटीकायाम् इन्द्रियस्थाने वर्णस्वरीयेन्द्रियं नाम प्रथमोऽध्यायः ॥ १ ॥
For Private and Personal Use Only