SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हम अध्यायः ! शारीरस्थानम् । २१३७ मस्तकेऽपि च ॥ वचां वयःस्थां गोलोमीं जटिलां वापि धारयेत् । उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम् ॥ सिद्धार्थकवचाहिङ्गु-कुष्ठञ्चैवाक्षतैः सह । भल्लातकाजमोदाच हितमुद्धपनं शिशोः ॥ मर्कटोलकगृधाणां पुरीषाणि नवग्रहे । धूपः मुझे जने कार्यो बालस्य हितमिच्छता । तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि । कुमारपितृमेषाय वृक्षमूले निवेदयेत् ॥ अधस्ताद् वटवृक्षस्य स्त्रपनञ्चोपदिश्यते । बलिं न्यग्रोधमूलेषु तिथौ षष्ठयां निवेदयेत् ॥ अजाननश्चलाक्षिः कामरूपी महायशाः । बाळं पालयिता देवो नैगमेयोऽभिरक्षतु ॥ ९ ॥ अथातो ग्रहाणामुत्पत्तिं व्याख्यास्यामः । नव स्कन्दादयः प्रोक्ताः बालानां य इमे ग्रहाः । श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः । एते गुहस्य रक्षार्थं कृत्तिकोमानिशूलिभिः । सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ॥ स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः । गङ्गोमाकृत्तिकानाञ्च ते भागा राजसा मताः । नैगमेयस्तु पार्श्वत्या सृष्टो मेषाननो ग्रहः । कुमारधारी देवस्य गुहस्यात्मसमः सखा स्कन्दापस्मारसंज्ञो यः सोऽग्रिनाग्निसमदुतिः । स च स्कन्दसखा नाम विशाख इति चोच्यते ॥ स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा । विभर्त्ति चापरां संज्ञां कुमार इति स ग्रहः ॥ बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः । मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्त्तते ॥ कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः । गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ॥ ततो भगवति स्कन्दे सुरसेनापतौ कृते । उपतस्थुग्रहाः सर्व्वे दीप्तशक्तिधरं गुहम् ।। ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै । तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् । ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् । तिर्य्यग्योनिं मानुषश्च देवञ्च त्रितयं जगत् । परस्परोपकारेण वर्त्तते धाय्र्यतेऽपि च ॥ देवा मनुष्यान् प्रीणन्ति तिर्य्यग्योनींस्तथैव च । वत्तमानैर्यथाकालं शीतवर्षोष्ममारुतैः ॥ इज्याञ्ज लिनमस्कार जपहोमत्रतादिभिः । नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् ॥ भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते । तद् युष्माकं शुभा वृत्तिर्वालेष्वेव भविष्यति ॥ कुलेषु येषु नेज्यन्ते देवाः पितर एव च । ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ॥ fagentertaiचेषु परपाकोपभोजिषु । उच्छिन्नवलिभिक्षेषु भिन्नकांस्योपभोजिषु ॥ गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः । तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति । एवं ग्रहाः समुत्पन्ना बालान् गृहन्ति चाप्यतः । २६८ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy