________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
निदानस्थानम् ।
१२७३ साध्यं, विरेचनोपक्रमणीयत्वाद बह्वौषधत्वाच्च। यदधोमार्ग त याप्य, वनोपक्रमणीयत्वादल्पौषधत्वाच। यदुभयभागं तदसाध्यं, वमनविरेचनायोगित्वादनौषधत्वाच्चति ॥५॥ इति विरेचनं पित्तहरणानामिति पित्तहरोपवेषु श्रेष्ठतमविरेचनेन उपक्रमयोग्यता । वहौपधसाच्चेति मधुरामललवणकटुवज्ज कपायतिक्तोषधत्वात् । वमनोपक्रमणीयसादिति-वक्ष्यते हि प्रतिमार्गश्च हरणं रक्तपित्ते विधीयते इति, तेन विरेचनस्य पित्तोपथश्रेष्ठतमस्यायोग्यखन वमनस्य प्रतिमार्गहरण. तयोपयुक्तस्य वातपित्तजयौषधवेन श्रेष्ठलाभावात् अल्पौषश्वाच्चेति वातपित्तहरणे मधुरभेषजमेव योगिकं न तु अम्ललवणो पित्तवर्द्धकलात्, न वा कटुतिक्तकषाया वातवर्द्धकलादिति ऊद्ध गापेक्षयाल्पौषधवं बोध्यम् । वमनविरेचनायोगित्वादिति उपयभागप्रयत्तस्यायोभागप्रयुत्तरक्तपित्तहरणे वमने प्रयुक्त ऊद्ध भागप्रयत्तस्य दिः स्यात् तथोद्ध भागप्रवृत्तस्य हरणार्थ प्रयुक्तेन विरेचनेनाधोभागप्रत्तस्य दृद्धिः स्यादिति वमनविरेचनोभयस्य नोपयोगित्वम् । अनौषधवाच्चेति नास्त्योगधं, द्रव्यं हि पड़सान विना नास्ति, तत्राधोगस्य प्रतिकारार्थ मधुरमृद्ध भागमत्तस्य बद्धकं भवति कफवद्धकखात्। ऊद्ध भागहरणार्थ कपायतिक्तको वातवर्द्धकलेनाधोगस्य द्धिकरी, तथाम्ललवणकटुका उभयत्रापि पित्तवर्द्धकखान्नवौपधानि भवन्तीत्यौषधाभावो द्रष्टव्य इति । एतच्च मागेप्रतिनियतसाध्यासाध्यवादिकं सूत्ररूपं दोषभेदेन विस्तरेण वक्ष्यमाणं चिकित सिताध्याये बोध्यम्, तेन,-एकदोपानुगं साध्यं द्विदोषं याप्यमुच्यते । यत् त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवदिति वक्ष्यमाणवचनेन प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भव इति वचनाच रक्तपित्तस्य पैत्तिकरोगबात् । शरदि यदि कफमात्रसंसृष्टं सदूद्ध गं रक्तपित्तं स्यात् तदा सुखसाध्यम्, अन्यकाले चेन तदा कृच्छ, यदि शरदि पित्तानुबन्धं वा वातानुबन्धं स्थात तदा कृच्छसाध्यं स्यात् तत्र मागेमहिन्ना कफसंसगेऽपि द्विदोषखाभावात न याप्यत्रम्, अन्यकाले तु याप्यवमतिकृच्तत्वं वा । याद्ध गं रक्तपित्तं शरदि
कफस्य, तन्नावश्यं भवति ; अत एव स्निग्धोषणमुष्णरुक्षञ्च रक्तपित्तस्य कारणम् । अधोगस्योत्तरं प्रायः इत्यादी 'प्रायः'शब्दं कृतवान् ; एवं बहुवाते इत्यत्रापि व्याख्येयम् : खेभ्य इति रन्ध्रेभ्यः। विरेचनोपोक्रमणीयत्वात्, तत् श्लोकेन स्वयमेव व्याकरिष्यति ॥ ५॥
For Private and Personal Use Only