________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२१०३ मधुरौषधसिद्धेन तैलेनानुवासयेत् । अतश्चैवास्यास्तैलं पिचुमित्रं योनौ प्रणयेद् गर्भस्थानमार्गस्नेहनार्थम् ॥ ३०॥
यदिदं कर्म प्रथममासमुपादायोपदिष्टमा नक्मान्मासात्, तेन गर्भिण्या गर्भसमये गर्भधारणे कुक्षिकटीपार्श्वपृष्ठं मृदु भवति वातश्चानुलोमः संपद्यते। मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्य ते चर्मनखानि माईवमुपयान्ति बलवर्णी चोपचीयेते। पुत्रं ज्येष्ठं सम्पदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति ॥ ३१॥
प्राक चैास्या नवममासात् सूतिकागारं कारयेत् अपहतास्थि. शर्कराकशाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्रागद्वारमुदगद्वारं वा।वैल्वानांकाष्ठानांतेन्दुकैङ्गादानांभल्लातकानांवारुणानांखादिइत्यतोऽत्रास्तु पैङ्गल्यावाध इत्याह भगवान् । नवमे इत्यादि । मधुरौषधैः काकोल्यादिभिः पादिककल्करूपैश्चतुर्गुणजलेन च सिद्धेन पक्वेन। कश्चित मधुरौषधानां काथकल्काभ्यां चतुगुणपादिकाभ्यामित्याह । अतश्चैव मधुरौषधसिद्धादेतत्तलाच्च, तैलं किश्चित् पिचुमिथ तूलकमिश्रमस्या नवममासगर्भिण्या योनौ प्रणयेत् धारणार्थ वितरेत् । किमर्थमित्यत आह-गर्भस्थानेत्यादि । गर्भस्थानं गर्भाशयः, मार्गी गर्भनिर्गमवर्त्म योनिद्वारं, तयोः स्नेहनार्थम् ॥३०॥ __ गङ्गाधरः-एतत् प्रथममासादिनवममासपर्यन्तोपदिष्टक्रियाफलमाह - यदिदमित्यादि स्पष्टम्। सुश्रुतेऽप्युक्तं तत् पूर्व लिखितम् ।। ३१ ॥
गङ्गाधरः-अथ प्रसवाशं तावत् कहि-प्राक् चेत्यादि। नवममासात् पूर्वमष्टमे मासि । अत्रापि मासे प्रसवप्रसक्तः । अपहतेत्यादि । अपहता व्यपगता अस्थ्यादयो यत्र देशे तस्मिन् देशे । प्राग्द्वारं पूर्वद्वारम्, उदगद्वारमुत्तरद्वारं वा। वैल्वानां विल्वकाष्ठानां, तिन्दुकानां ढूँद इति लोके, ऐगुदानां जीवपुत्रिकाणां सेवनमिति भावः। अतश्चैवेति मधुरोपसिद्धतैलात् । प्रजायते इति गर्भधारिख्या अनेन कर्मणा पुत्रजन्मैव व्याकृतं भवतीति ॥ २९---३१ ॥
चक्रपाणि:--पुत्रं प्रसूते यत्र गर्भिणी प्रसूता च यत्र प्रतिष्ठति, तत् सूतिकागारमुच्यते।
For Private and Personal Use Only