________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारा
शारीरस्थानम् ।
२०६६ व्यपगतगर्भशल्यान्तु स्त्रियमामगभी सुरासीध्वरिष्टमधुमदिरासवानामन्यतमम् अग्रे सामर्थ्यतः पाययेत गर्भकोष्ठविशुद्धार्थमतिविस्मरणार्थ प्रहर्षणार्थश्च।
अतः परं वृहणैर्बलानुरक्षिभिः स्नेहप्रयुक्तः यवाग्वादिभिर्वा तत्कालयोगिभिराहारैरुपाचोद दोषधातुक्लेदविशोषणमात्र वा तत्कालम्। अतः परं स्नेहपानैर्वस्तिभिराहारविधिभिश्च दीपनीयजीवनीयवृहणीयमधुरवातहरैरुपचारैराचरेत्। परिपक्कगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात् ॥ २७॥२८॥ पश्चादमूद्ध मुक्षिप्य पूर्वार्द्धमपत्यार्थ प्रत्याज्जवमानीयापहरेत् । पार्श्वपरिवत्तेशिरसमंसं प्रपीड्योढ़ मुक्षिप्य शिरोऽपत्यपथमानीयापहरेत् । बाहुद्यप्रतिपन्नस्योर्द्ध मुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत्। द्वावन्यावसाध्यौ मूढ़गी। एवमशक्ये शस्त्रमवचारयेत्। सचेतनञ्च शस्त्रेण न कथञ्चन दारयेत् । दार्यमाणो हि जननीमात्मानञ्चैव घातयेत्। तत्र स्त्रियमावास्य मण्डलाओणाङ्गुलीशस्त्रेण वा शिरो विदार्य शिरःकपालान्याहृत्य शङ्क ना गृहीखोरसि कक्षायां वापहरेदभिन्न शिरसि चाक्षिकूटे गण्डे वा । अंससक्तस्य अंसदेशे वाहु छित्त्वा दृतिमिवाततं वातपूर्णादरं वा विदार्य निरस्यात्राणि शिथिलीभूतमाहरेत्। जघनसक्तस्य वा जघनकपालानीति। यद्यदङ्गं हि गर्भस्य तस्य स्वजति तद्भिपक् । सम्यग्विनिर्ह रेच्छित्त्वा रक्षेन्नारीञ्च यत्रतः। गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः। तत्रानल्पमतिवेद्यो वर्तेत बिधि. पूर्वकम्। नोपेक्षेत मृतं गर्भ मुहर्त्तमपि पण्डितः। स ह्याशु जननी हन्ति निरुच्छासं पशु यथा। मण्डलाओण कत्र्तव्यं छेद्यमन्तविजानता। द्धिपत्रं हि तीक्ष्णाग्रं नारी हिंस्यात् कदाचन। अथापनन्तीममरां पातयेत् पूर्ववद्भिषक् । हस्तेनापहरेद्वापि पार्श्वभ्यां परिपीड्य वा। धुनुयाच्च मुहुर्नारी पीडयेद वांसपिण्डिकाम्। तैलाक्तयोनेरेवं तां पातयेन्मतिमान भिषक् ॥२६॥ ___ गङ्गाधरः--निह तगर्भशल्याया उपक्रममाह-व्यपगतेत्यादि। आमगर्भा निह तामगर्भशल्याम् । परिपकगर्भशल्याया विमुक्तगर्भशल्याया इत्यन्वयः। तदह* अस्नेहसम्प्रयुक्तैरिति चक्रष्टतः पाठः ।
For Private and Personal Use Only