________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७८
चरक-संहिता। जातिसूत्रीयं शारीरम् गर्म मभिनिवर्तयत्येकान्तेन। यथा निर्मले वाससि सुपरिस्त्रिया गर्भाशये गर्भमेकान्तेनाव्यभिचारेणाभिनिव्वत्तयति जनयति। सुश्रुतेऽप्युक्तम्-ध्रुवं चतुणों सान्निध्याद गर्भः स्याद् विधिपूर्वकः । ऋतुक्षेत्राम्बुवीनानां सामग्रमादक रो यथा ॥ इति । अत्र ऋतुर्वसन्तादिसमयः । क्षेत्रं कर्षितभूखण्डम् । अम्बु वाषिकादि जलम् । वीजं वीजमेव धान्यादिकम् । इति चतुणां समस्तानां नैक द्वित्रिसंख्यकानां, विधिपूर्वकसानिध्यात् संयोगात् यथाङ्कुरो ध्रवः स्यात्, तथा ऋतुः स्त्रिया आत्तवसमयः, क्षेत्रं गर्भाशयः, अम्बु पुनराहारपाकजो व्यापी रसधातुजातः, स्त्रीपुसयोरार्त्तवशुक्रं वीज, वीजधा सूक्ष्मदेही ह्यात्मा चेति चतुर्णां विधिपूर्वकं सान्निध्यात् यथोक्तेन विधिना संयोगाद् गर्भो ध्रुवं स्यादिति कश्चिद् व्याचष्टे, तदनेन विरोधान्न सम्यक् । ऋनुसमयं विना हि शोणिताभावात्। आर्तवशोणितप्रभवस्थानं गर्भाशय एव ऋतुशब्देनोच्यते, क्षेत्रं योनिः अम्बु शोणितं शुक्रश्च वीजं प्रागुक्तम्। एभ्यस्तु चतुभ्यो गर्भाभिनिष्ट तिरेव भवति। ततोऽभिवृद्धिस्तु मातुराहारपरिणामजरसेनाङ्कु - राभिनित्तेरनन्तरं परिषेकजलेनेव। तस्माद रोत्पत्तिकाले यजलम् अभिषिक्तं कारणं भवति तद्वदातवं न तु मात्राहारजरस इति न तत्रयोविरोधः । नन्वनैकान्तोऽत्र दृश्यते पुरुषस्य शुक्रं विनापि गर्भाभिनिर्वृत्तिः, उक्तञ्च सुश्रुतेयदा नाव्वुपेयातां वृषस्यन्त्यो कथश्चन। मुश्चन्त्यो शुक्रमन्योन्यमनस्थिस्तत्र जायते। इति। उच्यते, अत्र केनचित् न खलु शुक्रं विना, विना चावं योनिश्च, विना गर्भाशयं गर्भाभिनि→त्तिः, अत एवाव्यापन्नशुक्रशोणितयोनिगर्भाशयसमुदायादवश्यं गर्भाभिनि→त्तिर्भवति न तु गर्भस्यानिष्पत्तिरेषामागेकद्विविहेतुतो यदि गर्भाभिनिर्वृत्तिस्तेन चानैकान्तिकत्वं कथमिति। अन्ये लाहुरविकृतगर्भोत्पत्ते रिदं हेतुचतुष्टयम्, स्त्रीद्वययोगे तु विकृतगर्भः, यतोऽभिहितमनस्थिस्तत्र जायत इति। वस्तुतस्तु अव्यापनशुक्रशोणितयोनिगर्भाशयसमुदाय एवैकान्तेन गर्भाभिनिळ तिहेतुस्तत्र स्त्रीद्वययोगेऽपि शुक्रशोणितयोगोऽस्ति अन्यथा विना शुक्रयोग गर्भः स्यात्, पुशुक्रकार्यमस्थ्यादिकमुक्तं स्त्रीशुक्रकार्य नोक्तमप्युन्नेयमढ़नलकास्थ्यादिकं न पुशुक्रकार्य तावत् तेनानस्थिस्तत्र जायत इति दृढ़ास्थ्यादिहीनः कोमलास्थ्यादिमान् पुरुषो जायते। एतेन पुशुक्रकार्यवचनेन स्त्रीशुक्रकार्यमपि तत् सर्च सम्प्रति गर्भोत्पत्तिक्रममाह यथोक्तेनेत्यादि । यथोक्तेन विधिनेति पञ्चकर्मादिना उक्तेनेति ।
For Private and Personal Use Only