________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः |
शारीरस्थानम् ।
कल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्त्तयति, तद्वत् । यथा वा क्षीरं दनाभिषुतमभिषवणादु विहाय स्वभावम् आपद्यते दधिभावं, शुक्रं तद्वत् । एवमभिनिर्व्वर्त्तमानस्य गर्भस्य तु स्त्रीपुरुष हेतुः पूर्व्वमुक्तः ॥ १२ ॥
२०७८
,
कोमलत्वेन भवतीत्युक्तं भूतम् । तत्रापि शुकाधिक्ये पुमान् आर्त्तवाधिक्ये स्त्रीति व्याख्येयम् । यत् पुनरुक्तं योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे । तत्र गर्भस्य किञ्चित् तु करोतीति न चिन्त्यते ॥ इति, तदनाषे म् । अवश्यं हि चिन्तनीयं स्त्रीशुक्रकार्यम् अन्यथानस्थिकापत्यजन्मवचनं मुञ्चन्त्यौ शुक्रमन्योन्यमितिवचनञ्च व्यर्थं स्यात् । स्त्रिया आत्तैवप्रवृत्तिमात्रादनस्थिकापत्यजन्मप्रसङ्गात् । शुक्रन्तु स्त्रिया वा पुंसो वा यदि न व्यापन्नं भवति योनावदुष्टायामप्रदुष्टं च गर्भाशये शोणितेन संसर्गप्रेति, तदा तदेवादुष्टयोनिगर्भाशयगतार्त्तव संसृष्टं शुकं जीवोऽवश्यमवक्रामतीति । तत्र पुसः शुक्रञ्चेत् तदा सर्व्वसम्पूर्णाङ्गो भवति गर्भः । स्त्रियाः शुक्रञ्चेत् तदा पुसः शुक्रकार्य केशश्मन खास्थि प्रभृतिदृद्वाग्रहीनो भवति । यतः शुक्रमात्रस्यैव काय्र्याणि केशादीनि तत्र शुक्रकार्याणि दृढानि केशादीनि, स्त्रीशुक्रकार्याणि पुनर्मृदूनि नलकास्थ्यादीनि न दृढ़ास्थ्यादीनि । तेनानस्थिस्तत्र जायते इत्यत्रानस्थिरल्पकोमलास्थिरित्यर्थः । स्त्रियाः स्वपराभ्यतरशुक्रं स्वशोणितसंसृष्टं जीवावक्रान्तौ हेतुः । सुश्रुते - ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् । आर्त्तवं वायुरादाय कुक्षौ गर्भ करोति हि ।। मासि मासि विद्धत गर्भिण्या गर्भलक्षणम् । कलनं जायते तस्या वज्र्जितं तृकैगुणैः ॥ इति दर्शनात् अत्र कलनं सिंघाणप्रख्यं, पैतृकैगुणैः केशादिभिः हरः । न तु कोमलास्थ्यादिभिर्वर्जितम् ।
;
कान्तेन गर्भाभिनि तौ दृष्टान्तमाह-यथेत्यादि । रञ्जनं रागाधानहेतुः संस्कारद्रव्यम् उपनिपातात् म्रक्षणात् समुदितगुणं रागमभिनिर्व्वत्तेयति । दृष्टान्तान्तरमाह--यथा वेत्यादि । दध्नाभिषुतं दना सन्धानीकृतम्, तद्वत् शुक्रमित्यन्वयः । ननु शुक्रं किं शोणितेनाभिसन्धानीभूतं स्वभावं
For Private and Personal Use Only
1
रञ्जनं रागद्रव्यम् । दध्यभिषुतमिति दना स्तोकमात्रेण मिश्रितम् । आपद्यते दधिभावमिति दधित्वमापद्यते । तद्वदिति यथा क्षीरं दधि भवति रञ्जनं रागो वा भवति तथा शुक्रं गर्भमभि