________________
Shri Mahavir Jain Aradhana Kendra
दम अध्यायः !
www.kobatirth.org
शारीरस्थानम् ।
२०६५
ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लान्यक्षुण्णानि वासांस्याच्छादयेत् भूषाञ्च धारयेत्, पुरुषञ्च ।
२५९
Acharya Shri Kailassagarsuri Gyanmandir
भुञ्जाना च सती आसीत वत्तंत, न च काश्चित् मृजां दन्तगात्रादिमाज्जैनं नापदेवतेति । उक्तञ्च सुश्रुते अथास्मै पञ्चविंशतिवर्षाय द्वादशवर्षी पत्नीमावहेतु पित्रधर्मार्थकाममजाः प्राप्स्यतीति । ऋतुस्तु द्वादशरात्रं भवति दृष्टात्तेवः । अष्टावाऽप्यस्तीत्येके भापन्ते । तद्वर्षाद् द्वादशात् काले वत्र्त्तमानमटक् पुनः । जरापकशरीराणां याति पञ्चाशतः क्षयम् । पीनप्रसन्नवदनां प्रणिन्नात्समुखद्विजाम् । नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥ स्फुरद्भुजकुचश्रोणीनाभ्यरुजघनस्फिचम् । हर्षोत्सुक्यपराञ्चापि विद्याहतुमतीमिति । नियतं दिवसेऽतीते संकुचत्यम्बुजं यथा । ऋतौ व्यतीते नाय्र्यास्तु योनिः संवियते तथा ॥ मासेनोपचितं काले घनीभ्यां तदार्त्तवम् । ईषत्कृष्णं विगन्धञ्च वायुर्योनिमुखं नयेत् ।। ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवावमा ञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधाव नहसनकथनातिशब्दश्रवणविलेखनानिलायासान् परिहरेत् । किं कारणम् ? दिवास्वन्त्याः स्वापशीलisञ्जनादन्धो रोदना विकृतदृष्टिः स्नानानुलेपना दुःखशीलतैलाभ्यङ्गात् कुष्ठी नखापकर्त्तनात् कुनखी प्रभावनाच्चञ्चलो हसनाच्यावदन्तोष्ठतालुजिहुः प्रलापी चातिकथनादतिशब्दश्रवणाद् बधिरः अवलेखनातू खलतिमरुतायास सेवनात् उन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् । दर्भसंस्तरण शाfeat करतलशरावर्णान्यतमभोजिनीं हविष्यं त्राश्च भर्त्ताः संरक्षयेत् । इति ॥ २ ॥
•
:
गङ्गाधरः ततचतुर्थ इत्यादि । ततत्रिरात्रानन्तरं चतुर्थऽहनि दिने एनां ब्रह्मचारिणीमृतुमतीं स्त्रियमुत्साद्य खलितैलहरिद्रादुद्वर्त्तनेनोद्वत्ता सकेशगात्रं सशिरस्कं शिरःसहितं स्त्रापयिला शुकानि श्वेतवर्णान्यक्षुण्णानि वासांस्याच्छादयेत् भूषाञ्च धारयेत् । पुरुषञ्चेति । पुरुषमपि पूर्वं मासं मैथुनोपरतं, स्त्रीपुष्पात् प्रभृति च त्रिरात्रं ब्रह्मचारिणं मैथुनोपरमणेन, तथाधःशायिनं पाणिभ्यामजर्जरपात्रे वा हविष्यविधानेनान्नं भुञ्जानम्, गात्रादिमार्ज्जनादि वर्जयन्तम्, चतुर्थऽह्नि तथैवोत्साद्य सशिरस्कं स्नापयिला शुक्रान्यक्षुण्णानि वासांस्याच्छादयेत् तथा स्रजं भूषणञ्च धारयेत् । बहुवचनात्
For Private and Personal Use Only