________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ स्त्रीपुसयोरव्यापनशुक्रशोणितगर्भाशययोः श्रेयसी प्रजा. मिच्छतोस्तन्निर्वृत्तिकर कम्र्मोपदेष्यामः। अथाप्येतौ स्त्री
गङ्गाधरः-अथ शारीरं यावदुक्त्वा जन्मपकारोपदर्शनार्थ जातिसूत्रीयं शारीरमारभते--अथात इत्यादि। जातिर्जन्म तस्याः मूत्रमधिकृत्य कृतमिति जातिमूत्रीयम् ॥१॥
गङ्गाधरः--स्त्रीपुसयोरिति द्वन्द्व स्त्रियाः पूर्वनिपातः। द्वादशवर्षा स्त्री पञ्चविंशतिवर्षः पुमान्, न खतो न्यूनवयसोः स्त्रोपुसयोरव्यक्तार्त्तवत्वात् स्त्रियाः पुंसस्वदृढ़शुक्रवात् । उक्तश्च सुश्रुते-यथा हि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तु नैव नास्तीति। अथवास्ति सतां भावानामभिव्यक्तिरिति कृता केवलं सौक्ष्मप्रान्नाभिव्यज्यते, स एव गन्धो विवृतपत्रकेशरैः कालान्तरेणाभिव्यक्तिं गच्छति ; एवं वालानामपि वयःपरिणामात् शुक्रप्रादुर्भावो भवति। रोमराज्यादयोऽथात्तवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिद्धिर्भवति । स एवान्नरसो वृद्धानां जरापक्कशरीरखान्न प्रीणनो भवतीति। यथासम्भवादव्यापनशुक्रवं पुसोऽव्यापनशोणितगर्भाशययोनिवं स्त्रियाः। गर्भाशयपदं योनावुपलक्षितम् । प्रजामपत्यम् । एतेन साधारणापत्यनिय त्तिकरकर्मणोऽवान्तरीयकखादुपदेश
चक्रपाणिः--सम्प्रति पारिशेप्यात जातिसूत्रीयमुच्यते। 'जाति'शब्देन जन्मकारणमुच्यते, सस्य सूत्रं जन्मोपायकथनसूत्रम्, तदधिकृत्य कृतोऽध्यायः। स्त्रीपुसयोरिति क्रमनिर्देशं कृत्वा अध्यापनशोणितगर्भाशयशुक्रयोरिति निर्देशो यथाक्रमानुरोधात् यद्यपि युज्यते, तथाप्यत्र 'शुक्र पूर्व नियच्छति' इति न्यायमाश्रित्य क्रमभेदेन निर्देशः । श्रेयसी प्रजामिच्छतोरित्यत्र श्रेयसी प्रजा गुणवान् पुत्रो गुणवती च कन्याभिप्रेता। यतः अत्र कन्योत्पादविधानं लेशतः करिष्यति । तेन निर्गुणयोः कन्यापुत्रयोस्तथा नपुसकस्य गश्रेयस्त्वेन ब्युदासः। अन्ये पुत्रमेव श्रेयसी प्रजामाहुः। यतः अत्र सर्वम्, पुत्रमेवोद्दिश्य विधानं प्रायः करिष्यति। तदर्थाभिनिर्वृत्तिकरमिति
For Private and Personal Use Only