________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम् । __२०५७ त्वकप्रभृति दृश्यमतः परं तत् तर्यम्। एतदुभयमपि न विकल्यते प्रकृतिभावाच्छरीरस्य ॥४॥ ___ यत् त्वञ्जलिसंख्येयं तदुपदेक्ष्यामः । तत् परं प्रमा मभिज्ञेयम्। तच्च वृद्धिहासोगि तय॑मेव। तद् यथा-दशोदकस्याञ्जलयः शरीरे स्वनाञ्जलिप्रमाणेन। यत् तु प्रच्यवमानं पुरीष
"त्रिंशच्छतसहस्राणि शतानि च नवैव तु। षट्पञ्चाशत्सहस्राणि रसदेही वहन्ति ताः॥ द्वासप्ततिस्तथा कोटयो लोमानीह महामुने॥” इति । उपसंहरतीत्येतदित्यादि। इत्यतः किं खगादि दृश्यं नान्यदित्यत आह-- यत् संख्यातमित्यादि। खमभूति यद दृश्यं सङ्ख्यातम् अतः परं खगादिभिन्न यत तश्यमेव च संख्यातम्, तत् तदित्येतत् यथावत् यथार्थम्। एतदुभय मपि दृश्यं तय॑मित्युभयमपि न कल्प्यले, कुत इत्यत आह---प्रकृतीत्यादि। शरीरस्य प्रकृतिभावात आरोग्यात् ।।९।।
गङ्गाधरः---अथ यद यदपरं तदाह मानत एव -यत् लित्यादि । नन्वञ्जलिमानतः कथयुपदिश्यते इत्यत आह–तत् परमित्यादि। तदुपदेक्ष्यमाणमञ्जलिप्रमाणमभिज्ञ यं, यतः परं प्रमाणम् उत्कृष्टं प्रमाणकरणम्। ननु कथं प्रमाणं स्यादित्यत आह-तच्चेत्यादि। तच्चाञ्जलिमानं तिहासयोगितया तस्ये मनुमेयमेव, तत्रास्ति प्रयोजनं दृद्धं हासयितव्यं इस्वं वर्द्धयितव्यं समं पालयितव्यमिति। ननु कस्य कस्य कियदञ्जलिमानमित्यत आह-तद् यथेत्यादि। स्वेनाञ्जलिप्रमाणेन स्वस्त्रयुग्मकरतलधृतोन्मानेन । एतेन सर्वत्र व्याप्तिः। ननु कस्योदकस्य दशाञ्जलय इत्यत आहयत् खित्यादि। विरेचनेन दोषतो वा अतियोगेन युक्तं पुरीषं
केशादिसंस्थानं स्थूलशिरागतकेशादिविभागेन ज्ञेयम्, सूक्ष्मसूक्ष्मविभागे तु केशादीनां बहुत्वमपि शास्त्रान्तरोक्तं भवतीति ज्ञेयम् । एतत् त्वम्प्रभृति दृश्यम्, तर्यञ्च स्नास्वादि। स्थावत् सख्यातमिति योजना। सम्प्रति यथोक्त त्वगादीनां मानं प्रकृतिस्थ शरीर न व्यभिचरतीति दर्शयन्नाहएतदुभयमिति दृश्यं तळञ्च। प्रकृतिभावादिति अविकृतत्वात् शरीरस्य, यत्र तु शरारं विकृत भवति, तत्र यथोक्तत्वगादिमानमपि विकृतं भवतीति भावः ॥ ८१९ ॥
चक्रपाणिः-ननु यथा प्रकृतिस्थे शरीरे यथोक्तं मानं त्वगादि न व्यभिचरति, तथा कि
For Private and Personal Use Only