________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४६
चरक संहिता ।
शरीरसंख्यानाम शारीरम्
भ्राजिष्णुतामन्नरुचिमशिदीप्तिमरोगताम् । संसर्पत् स्वाः सिराः पित्तं कुर्य्याचान्यान् गुणानपि । यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः । स्नेहमङ्गेषु सन्धीनां स्थैय्यं बलमुदीर्णताम् । करोत्यन्यान् गुणांश्चापि बलाशः स्वाः सिराचरन् । यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः । धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् । स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि । यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः । न हि वातं सिराः काचिन्न पित्तं केवळं तथा । श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः । प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम् । ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः । तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः । पित्तादुष्णाश्च नीलाश्च शीता गौयः सिराः कफात् । असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः । अत ऊर्द्ध प्रवक्ष्यामि न विध्येद् याः सिरा भिषक् । वैकल्यं मरणञ्चापि व्यधात् तासां ध वं भवेत् । सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् । षट्त्रिंशच्च शतं कोष्ठ चतुःषष्टिश्च मूर्द्धनि । शाखासु षोड़श सिराः कोष्ठे द्वात्रिंशदेव तु । पञ्चाशज्जत्रुणोद्धमवेध्याः परिकीर्त्तिताः ॥ तत्र सिराशतमेकैकस्मिन्न सनि भवति । तासां जालधरा लेका, तिस्रश्वाभ्यन्तराः, तत्रोवसंघ द्व े, लोहिताक्षसंज्ञा चैका एतास्त्ववेध्याः । एतेनंतरसथिवाहू च व्याख्यातो | एवमशस्त्रकृत्याः षोड़श शाखासु । द्वात्रिंशत् श्रोण्यां तासामष्टावशस्त्रकृत्याः ।
विटपयोः कटीकतकरुणयोश्च । अष्टावष्टावेकैकस्मिन् पार्श्वे तासामेकैका - मृगां परिहरेत् । पार्श्वमधिगते च द्वे । चतस्रो विंशतिश्च पृष्ठवंशमुभयतर तासाम् ऊर्द्ध गामिन्ये द्वे द्वे परिहरेद् बृहतीसिरे । तावत्य एवोदरे । तासां मेढोपरि रोमराजीम् उभयतो द्वे द्वे परिहरेत् । चत्वारिंशद्वक्षसि तासां चतुर्द्दशाशस्त्रकृत्याः । हृदये । द्वे द्वे स्तनमूले स्तनरोहितापलापस्तम्बे पृभयतोऽष्टौ । एवं द्वात्रिंशत् अशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति । सचतुःषष्टि सिराशतं जत्रण ऊर्द्ध भवति । तत्र षट्पञ्चाशच्छिरोधरायाम् ; तासामष्टौ चतस्रश्च मम्मेसंज्ञाः परिहरेत् । द्वे कृकाटियो विधुरयोः । एवं ग्रीवायां षोड़शावेध्याः । हन्वोरुभयतोऽष्टावष्टौ तासान्तु सन्धिधमन्यौ द्वे द्वे परिहरेत् । षट्त्रिंशज्जिह्वायाम् ; तासामधः पोड़शाशस्त्रकृत्याः । रसवहे द्वे, वागव हे च द्वे । द्विर्द्वादश नासायाम् । तासामौपनासिक्यश्चतस्रः परिहरेत् । तासामेव च तालुन्येकां मृदाबुद्देशे । अष्टात्रिंशत्
·
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only