________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७म अध्यायः ]
२०४७
शारीरस्थानम् । धमनीशते पञ्च पेशीशतानि सप्तोत्तरं मर्मशतं द्वे पुनः
* चत्वारीति चक्रः ।
Acharya Shri Kailassagarsuri Gyanmandir
•
1
उभयोनेत्रयोः ; तासामेकै कामपाङ्गयोः परिहरेत् । कर्णयोर्दश । तासां शब्दवाहिनीनामेकैकां परिहरेत् । नासानेत्रगतास्तु ललाटे पष्टिः । केशान्तानुगताश्चतस्रः । आवर्त्तयोरेकैका स्थापन्याञ्चैका परिहर्त्तव्या शङ्कयोर्दश । तासां शङ्खसन्धिगतामेकैकां परिहरेत् । द्वादश मूर्द्धनि तासामुत्क्षेपयोद्र परिहरेत्। सीमन्तेष्वेकैकामेकामधिपताविति । पञ्चाशज्जत्रुण ऊर्द्धमिति । भवति चात्र । व्याम वन्त्यभितो देहं नाभितः प्रसृताः सिराः । प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् ॥ इति ।
एवमशस्त्रकृत्याः
अथ द्वे धमनीशते इति । धमनीनां द्वे शते भवतः । सुश्रुतेऽपि दृश्यतेचतुब्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः । तत्र केचिदाहुः सिराधमनी - स्रोतसामविभागः । सिराविकारा एव धमन्यः स्रोतांसि चेति । तत् तु न सम्यक् । अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः । कस्मात् ? व्यञ्जनान्यत्वात्, मूलसंनियमात् कर्म्मवैशेष्यादागमाच्च । केवलन्तु परस्परसन्निकर्षात् सदृशागमकलात् सौक्ष्म्याच्च विभक्तकर्म्मणामप्य विभाग इव कर्म्मसु भवति । तासान्तु नाभिप्रभवाणां धमनीनामूर्द्धगा दश दश चाधोगामिन्यश्चतस्रस्तिर्यग्गाः । ऊर्द्धगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्रासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतः, ता दश । शब्दरूपरसगन्धानष्टाभिगृहीते । द्वाभ्यां भाषते च द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते । द्व े चाश्रुवाहिण्यौ, दो स्तन्यं स्त्रिया वहतः स्तनसंश्रिते, ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः । तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः । एताभिरूद्ध नाभेरुदरपार्श्वपृष्ठोरः स्कन्धग्रीवाबाहवो धाय्र्यन्ते याप्यन्ते च । भवति चात्र । ऊर्द्ध गतास्तु कुर्व्वन्ति कर्माण्येतानि सर्व्वशः । अधोगतास्तु वक्ष्यामि कर्म तासां यथायथम् । अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो वहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थमेवान्नपानरसं विपकमौष्ण्याद्विरेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोद्धुं गतानां तिर्यग्गतानां रसस्थानःञ्चाभिपूरयन्ति
For Private and Personal Use Only