________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
शारीरस्थानम् ।
२०४५
सर्व्वसन्धिषु चाप्यथ । वृत्तास्तु कण्डराः सर्व्वा विशेयाः कुशलैरिह । आमपकाशयान्तेषु वस्तौ च शुषिराः खलु । पार्श्वोरसि तथा पृष्ठे पृथुलाच शिरस्यथ । नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता । भारक्षमा तरेदप्लु नृयुक्ता तु समाहिता । एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः । स्नायुभिर्बहुभिर्वद्धास्तेन भारवहा नराः । न ह्यस्थीनि न वा पेश्यो न सिरानच सन्धयः । व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् । यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरास्तथा । स गूढ़ शल्यमुद्धर्त्ती देहाच्छन्नोति देहिनाम् ॥ इति । तथा । मेदसः स्नेहमादाय सिरा स्नायुत्वमाप्नुयात् । सिराणाञ्च मृदुः पाकः स्नायूनाञ्च ततः खरः इति । इति नव स्नायुशतानि व्याख्यातानि भवन्ति ।
अथ सप्त सिराशतानीति । तदुक्तं सुश्रुते सप्त सिराशतानि भवन्ति । याभिरि शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरूप स्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषः । द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिर्मूलम् । ततश्च प्रसरन्त्यूर्द्ध मधस्तिर्य्यक् च । भवतश्चात्र । यावत्यस्तु सिराः कार्य सम्भवन्ति शरीरिणाम् । नाभ्यां सर्व्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः । नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिव्युपाश्रिताः । सिराभिरावृतो नाभिश्चक्रनाभिरिवारकैः । तासां मूलसिराश्चत्वारिंशत् तासां वातवाहिन्यो दश । पित्तवाहिन्यो दश । कफवाहिन्यो दश । दश रक्तवाहिन्यः । तासान्तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिः शतश्च भवति । तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च तावत्यः कफस्थाने, रक्तवाहिन्यस्तु यकृत्लीः एवमेतानि सप्त सिराशतानि । तत्र वातवाहिन्यः सिरा एकस्मिन् सकनि पञ्चविंशतिः । एतेनेतरसकथिवाह च व्याख्यातौ । विशेषतस्तु कोष्ठे चतुस्त्रिंशत् – तासां गुदमेदाश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः, षट् पृष्ठ, तावत्य एव चोदरे, दश वक्षसि, एकचत्वारिंशज्जत्रुण ऊर्द्धम्, -तासां चतुर्द्दश ग्रीवायां कर्णयोश्चतस्रः, नव जिह्वायाम्, पट् नासिकायाम्, अष्टो नत्रयोः । एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम् । एष एव विभागः शेषाणामपि । विशेषतस्तु पित्तवाहिन्यो नेत्रयोदश, कर्णयो एवं रक्तवहाः कफवहाश्च । एवमेतानि सप्त सिराशतानि सविभागानि व्याख्याताति । भवन्ति चात्र । क्रियाणाममतीघातममोहं बुद्धिकर्मणाम् । करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् । यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा जायन्ते वातसम्भवाः ।
;
For Private and Personal Use Only