SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः ] २०४३ शारीरस्थानम् । पाणिपादहृदयानि । नव महान्ति च्छिद्राणि सप्त शिरसि द्व े चाधः ॥ ८ ॥ च । इत्येतानि प्रत्यङ्गानि खलु ( एकोनविंशतिः) । विंशतिः द्विद्विसङ्ख्यानि भवन्ति । शेफः प्रभृतीन्येकैकसङ्ख्यानि । तद् यथा । एकं शेफः (एका वस्तिः) एकं वस्तिशीर्षमेकम् उदरमेकं चिवुकमेकं तालु एका गलशुण्डिका एका गोजिह्विका एको दुः । तथान्यत्रोक्तम् - एकोऽवटरेकं मस्तकमेकं पृष्ठमेको नाभिरेकं ललाटमेका नासिका ग्रीवा चैका । इत्येतान्येकैकसङ्ख्यानि । तत्र जङ्घापिण्डिका जानुनोरधस्तान्मांसपिण्डाकारमङ्गम् । ऊरुपिण्डिका ऊरुस्थमांसपिण्डिका। स्फिक् नितम्बमांसपिण्डिका । वृषणावण्डद्वयम् । सुश्रुते च-मांसाटक कफमेदःप्रसादाद् वृषणौ भवतः इत्युक्तम् । शेफः शिश्रो ग्रीवा हृदयनिबन्धिनीनामधोगानां कण्डराणां प्ररोह इति । उखे इति उख कक्षपाश्वयोर्निनभागः । ऊरुतृषणयोमैध्यभागो वङ्क्षणः । स्फिचोरुपय्यु नतभागः कुकुन्दरः । नाभेरधोदेशो वस्तिशीर्षम् । चिवकं मुखाधोभागो हन्वग्रदेशः । एका गलशुण्डिकेति गलाभ्यन्तरं नलीति लोके । द्वं उपजिड़िके इति गलसंलना सुदजिहा चैका गलाभ्यन्तरमेका चति । एका गोजिहिकेति गौर्वाक् तदर्था जिह्वा रसनानामेति । अवटूटा | पाणिहृदयं पाणितलं पादहृदयं पादतलम् । नव महान्ति च्छिद्राणीति पुरुषाभिप्रायेण । तानि विवृणोति - सप्त शिरसि द्वे अधः इति । चक्षुषो योः च्छिद्रे । नासिकायां च्छिद्रे । कर्णयो यो च्छिद्रे । मुखच्छिद्रमेकमिति सप्तच्छिद्राणि शिरसि महान्ति स्त्रीपुरुषयोः । उपस्थद्वारमेकमेकं गुदद्वारमिति द्व अधछिद्रे महती, इति नव महान्ति च्छिद्राणि स्त्रीपुंसयो रन्ध चैकम् आवृतमिति दश । स्त्रीणामपराणि त्रीणि महान्ति च्छिद्राणि । द्वे स्तनयोरिछद्रे एकं योनिद्वारमात्तववहमधस्तादिति त्रयोदश च्छिद्राणि स्त्रीणां महान्ति । सुश्रुते चोक्तानि - श्रवण-नयन वदन- घ्राण- गुदमेद्वाणि नव स्रोतांसि नराणां बहिर्मुखाण्येतानि स्त्रीणामपराणि त्रीणि, द्वे स्तन योरधस्ताद्रक्तवहञ्चैकमिति । तत्रान्तरेऽन्तर्मुखमेकं ब्रह्मरन्धमिति । तेन सह पुंसो दश स्त्रीणां त्रयोदशेति । लोमकूपान्यसङ्घयानि क्षुद्रच्छिद्राणि ॥ ८ ॥ अक्षिगोलके । हो अक्षिकनीनिके इत्यत्र 'कनीनिका' शब्देन नासया सममक्षिसन्धिरभिधीयते । अवटुर्घटा । चत्वारि पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि चत्वारीत्यर्थः । एतावतैव पटपञ्चाशत् प्रत्यङ्गानि पूर्यन्ते । नव महान्ति च्छिद्राणोति व्याकरोति-सप्त शिरसि द्वे For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy