________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४८
चरक-संहिता। (शरीरसंख्यानाम शारीरम् मूत्रपुरीषस्वेदांश्च विरेचयन्त्यामपकाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यौ अत्राश्रिते। तोयवहे द्वे। मूत्रवस्तिमभिप्रपन्ने मूत्रवहे हैं। शुक्रवहे द्वे शुक्रमादुर्भावाय द्वे विसर्गाय, ते एव रक्तमभिवहतो नारीणामार्त्तवसंचम्। द्वे बच्चों निरसन्यौ स्थूलात्रप्रतिबद्धे, अष्टावन्यास्तिर्यगगाणां धमनीनां स्वेदम् अर्पयन्ति। तास्वेतास्त्रिंशत् सविभागा व्याख्याताः।
एताभिरधो नाभेः पक्काशयकटीमूत्रपुरीषगुदवस्तिमेढसक्थीनि धार्यन्ते याप्यन्ते च। भवति चात्र। अधोगमास्तु कुर्वन्ति काण्येतानि सर्वशः। तिर्यग्गाः संप्रवक्ष्यामि कर्म तासां यथायथम्। तिर्यग्गाणान्तु चतसृणां धमनीनाम् एकैका पञ्चधा प्रतन्वन्ती विंशतिर्भवति । विंशतिश्चैकैका पुनरष्टधा प्रतन्वन्ती षष्टुात्तरशतं भवति, ता एता धमन्यो द्वे शते भवन्त्यथैवं शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्वसङ्घत्रयाः ; ताभिरिदं शरीरं गवाक्षितं विवद्धमाततश्च। तासां मुखानि रोमकूपप्रतिबद्धानि, यैः स्वेदम भिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तवे हिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्याष्यन्तःशरीरम् अभिप्रतिपद्यन्ते खचि विपकानि, तैरेव स्पर्शसुखमसुखं वा गृह्णाति। तास्त्वेताश्चतस्रो धमन्यः सव्वाङ्गगताः सविभागा व्याख्याताः। भवतश्चात्र। यथा स्वभावतः खानि मृणालेषु विसेषु च। धमनीनां तथा खानि रसो यैरुपचीयते। पञ्चाभिभूतास्वथ पञ्चकृतः पञ्चेन्द्रियं पञ्चसु भावयन्ति। पञ्चेन्द्रियं पञ्चसु भावयिला पञ्चलमायान्ति विनाशकाले ॥ इति।
अथ यद्यपि स्रोतसां परिसंख्यानं स्रोतोविमाने व्याख्यातं, तथापि तत्प्रपञ्चाथ सौश्रुतमत ऊर्द्ध स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः । गर्भस्य तु। यथास्वमुष्मणा युक्तो वायुः स्रोतांसि दारयेत्। अनुप्रविश्य पिशितं पेशीविभजते तथा॥ तानि खलु स्रोतांसि प्राणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रा-ववहानि। येष्वधिक एकेषां बहूनि। एतेषां विशेषा बहवः। तत्र प्राणवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः ; तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति। अन्नवहे दे, तयोमलमामाशयोऽन्नवाहिन्यश्च धमन्यः । तत्र विद्धस्याध्मानं शूलान्नद्वषो छदिः पिपासान्ध्यं मरणं वा। उदकवहे द्वे, तयोमूलं तालु क्लोम च; तत्र विद्धस्य पिपासा सद्योमरणश्च । रसवहे द्वे, तयोमूलं हृदयं रसवाहिन्यश्च
For Private and Personal Use Only