SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ७म अध्यायः] शारीरस्थानम्। २०४७ द्वे धमनीशते पञ्च ® पेशीशतानि सप्तोत्तरं मर्मशतं वे पुनः उभयोनेंत्रयोः ; तासामेकैकामपाङ्गयोः परिहरेत् । कर्णयोर्दश। तासां शब्दवाहिनीनामेकैकां परिहरेत्। नासानेत्रगतास्तु ललाटे षष्टिः। तासां केशान्तानुगताश्चतस्रः। आवर्त्तयोरेकैका स्थापन्याञ्चैका परिहर्त्तव्या। शङ्खयोर्दश। तासां शङ्खसन्धिगतामेकैकां परिहरेत् । द्वादश मूर्द्धनि तासामुत्क्षेपयोद्व परिहरेत्। सीमन्तेष्वेकैकामेकामधिपताविति। एवमशस्त्रकृत्याः पञ्चाशजत्रुण ऊर्द्ध मिति। भवति चात्र। व्याम वन्त्यभितो देहं नामितः प्रसृताः सिराः। प्रतानाः पद्मिनीकन्दादविसादीनां यथा जलम् ॥ इति । अथ द्वे धमनीशते इति । धमनीनां द्वे शते भवतः। सुश्रुतेऽपि दृश्यतेचतुर्विंशतिधमन्यो नाभिप्रभवा अभिहिताः। तत्र केचिदाहुः सिराधमनीस्रोतसामविभागः। सिराविकारा एव धमन्यः स्रोतांसि चेति । तत् तु न सम्यक् । अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः। कस्मात् ? व्यञ्जनान्यखात्, मूलसंनियमात्, कर्मवैशेष्यादागमाच्च । केवलन्तु परस्परसन्निकर्षात् सदृशागमकर्मखात् सौम्याच विभक्तकर्मणामप्य विभाग इव कर्मसु भवति। तासान्तु नाभिप्रभवाणां धमनीनामूर्द्ध गा दश, दश चाधोगामिन्यश्चतस्रस्तिर्यगगाः। ऊद्ध गाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्रासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत्। तासान्तु वातपित्तकफशोणितरसान द्व, द्वे वहतः, ता दश । शब्दरूपरसगन्धानष्टाभिहीते। द्वाभ्यां भाषते च, द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते। द्वे चाश्रुवाहिण्यो, द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते ; ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः। तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः। एताभिरूद्ध नाभेरुदरपाश्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च। भवति चात्र । अर्द्ध गतास्तु कुर्वन्ति कर्माण्येतानि सर्वशः। अधोगतास्तु वक्ष्यामि कर्म तासां यथायथम् । अधोगमास्तु वातमूत्रपुरीषशुक्रारीवादीन्यधो वहन्ति। तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थमेवान्नपानरसं विपकमौष्ण्याद्विरेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्धं गतानां तिय्यंगगतानां रसस्थानश्चाभिपूरयन्ति * चत्वारीति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy