________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४६
चरक-संहिता। शरीरसंख्यानाम शारीरम् भ्रानिष्णुतामनरुचिमग्निदीप्तिमरोगताम्। संसपेत् स्वाः सिराः पित्तं कुर्य्याचान्यान् गुणानपि । यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः। स्नेहमङ्गेषु सन्धीनां स्थैर्य बलमुदीर्णताम् । करोत्यन्यान् गुणांश्चापि बलाशः स्वाः सिराश्चरन् । यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः । धातूनां पूरणं वर्ण स्पर्शज्ञानमसंशयम्। स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि। यदा तु कुपितं रक्त सेवते स्ववहाः सिराः। तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः। न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा। श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः। प्रदुष्टानां हि दोषाणामुच्छितानां प्रधावताम्। ध्रुवमुन्मार्गगमनमतः सर्चवहाः स्मृताः। तत्रारुणा वातवहाः पूयेन्ते वायुना सिराः। पित्तादुष्णाश्च नीलाश्च शीता गौर्यः सिराः कफात्। अमृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः। अत ऊद्ध प्रवक्ष्यामि न विध्येद् याः सिरा भिषक् । वैकल्यं मरणश्चापि व्यधात् तासां ध्र वं भवेत् । सिराशतानि चनारि विद्याच्छाखासु बुद्धिमान्। षट्त्रिंशच्च शतं कोष्ठ चतुःषष्टिश्च मूद्धनि। शाखासु षोड़श सिराः कोष्ठे द्वात्रिंशदेव तु। पञ्चाशजत्रुणचोर्द्ध मवेध्याः परिकीर्तिताः॥ तत्र सिराशतमेकैकस्मिन् सथ्नि भवति । तासां जालधरा खेका, तिस्रश्चाभ्यन्तराः । तत्रोव्वीसंदे, लोहिताक्षसंज्ञा चैका एतास्ववेध्याः। एतेनेतरसथिवाहू च व्याख्यातो। एवमशस्त्रकृत्याः षोड़श शाखासु। द्वात्रिंशत् श्रोण्यां, तासामष्टाव शस्त्रकृत्याः । द्वे द्वे विटपयोः कटीकतकरुणयोश्च। अष्टावष्टावकैकस्मिन् पार्वे तासामेकैकामूद्ध गां परिहरेत् । पाश्चमधिगते च द्वे। चतस्रो विंशतिश्च पृष्ठवंशमुभयतरतासाम् ऊर्द्ध गामिन्ये द्वद्वे परिहरेद वृहतीसिरे। तावत्य एवोदरे। तासां मेढोपरि रोमराजीम् उभयतो द्वे व परिहरेत् । चत्वारिंशद्वक्ष सि, तासां चतुर्दशाशस्त्रकृत्याः । हृदये द्वे । द्वे द्वे स्तनमूले स्तनरोहितापलापस्तम्बेषूभयतोऽष्टौ। एवं द्वात्रिंशत् अशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति । सचतुःषष्टि सिराशतं जत्रण ऊर्द्ध भवति । तत्र षट्पञ्चाशच्छिरोधरायाम् ; तासामष्टौ चतस्रश्च मम्मेसंशाः परिहरेत् । द्वे कृकाटिकयोद्वे विधुरयोः । एवं ग्रीवायां षोड़शावेध्याः। हन्वोरुभयतोऽष्टावष्टौ । तासान्तु सन्धिधमन्यौ द्वे द्वे परिहरेत् । षट्त्रिंशजितायाम् ; तासामधः षोड़शाशस्त्रकृत्याः। रसवहे द्वे, वागवहे च द्वे। द्विादश नासायाम् । तासामोपनासिक्यश्चतस्रः परिहरेत् । तासामेव च तालुन्येकां मृदाबुद्देशे। अष्टात्रिंशत्
For Private and Personal Use Only