________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०४५ सर्वसन्धिषु चाप्यथ। वृत्तास्तु कण्डराः सा विशे याः कुशलैरिह । आमपकाशयान्तेषु वस्तौ च शुषिराः खलु। पाचौरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ। नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभियुता। भारतमा तरेदप्सु नृयुक्ता तु समाहिता। एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः। स्नायुभिर्बहुभिवेद्धास्तेन भारवहा नराः। न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः। व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम्। यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरास्तथा। स गूढं शल्यमुद्धषु देहाच्छनोति देहिनाम् ॥ इति । तथा। मेदसः स्नेहमादाय सिरा स्नायुखमाप्नुयात् । सिराणाञ्च मृदुः पाकः स्नायूनाश्च ततः खरः इति । इति नव स्नायुशतानि व्याख्यातानि भवन्ति ।
अथ सप्त सिराशतानीति। तदुक्तं सुश्रुते--सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुश्चनप्रसारणादिभिविशेषैः। द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिमू लम् । ततश्च प्रसरन्त्यूद्ध मधस्तिर्यक् च । भवतश्चात्र । यावत्यस्तु सिराः कार्य सम्भवन्ति शरीरिणाम्। नाभ्यां सा निबद्धारताः प्रतन्वन्ति समन्ततः। नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिव्युपाश्रिताः। सिराभिराटतो नाभिश्चक्रनाभिरिवारकैः॥ तासां मूलसिराश्चवारिंशत् तासां वातवाहिन्यो दश । पित्तवाहिन्यो दश । कफवाहिन्यो दश । दश रक्तवाहिन्यः। तासान्तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिः शतञ्च भवति । तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च तावत्यः कफस्थाने, रक्तवाहिन्यस्तु यकृतप्लीहयोः । एवमेतानि सप्त सिराशतानि । तत्र वातवाहिन्यः सिरा एकस्मिन् सकथ्नि पञ्चविंशतिः। एतेनेतरसथिवाहू च व्याख्यातो। विशेषतस्तु कोष्ठे चतुस्त्रिंशत्-तासां गुदमेदाश्रिताः श्रोण्यामष्टो, द्वे वे पार्श्वयोः, षट् पृष्ठ, तावत्य एव चोदरे, दश वक्षसि, एकचत्वारिंशजत्रुण ऊर्द्ध म् ;-तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायाम्, षट् नासिकायाम्, अष्टो नत्रयोः। एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम् । एष एव विभागः शेषाणामपि। विशेषतस्तु पित्तवाहिन्यो नत्रयोदश, कर्णयो । एवं रक्तवहाः कफवहाच । एवमेतानि सप्त सिराशतानि सविभागानि व्याख्याताति। भवन्ति चात्र । क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् । करोत्यन्यान् गुणांश्चापि खाः सिराः पवनश्चरन्। यदा तु कुपितो वायुः खाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते वातसम्भवाः।
For Private and Personal Use Only