SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्य भध्यायः शारीरस्थानम् । १९७७ - तत्र त्रयस्तु शारीरदोषा वातपित्तश्लेष्माणस्ते शरीरं दुषयन्ति। द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तो सत्त्वं दूषयतः। ताभ्यां सत्वशरीराभ्यां दुष्टाभ्यां विकृतिरूपजायते, नोपजायते चादुष्टाभ्याम् ॥ १४॥ तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमये । त्रिविधं खलु सत्त्वं, शुद्धं राजसं तामसमिति। तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात्। राजसं सदोषमाख्यातं रोषांशत्वात् । तथा तामसमपि सदोषमाख्यातं मोहांशत्वात् ॥ १५ ॥ ... तेषान्तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसंख्येयं गङ्गाधरः-नन्विह के दोषा इत्यत आह-तत्रेत्यादि। सत्त्वदोषौ मनोदोपौ रजश्च तमश्चेति द्वौ। ताभ्यां शारीरदोषमानसदोषाभ्यां दुष्टाभ्यां शरीरसत्त्वाभ्यां गर्भस्य विकृतिरुपजायते ताभ्यामेवादुष्टाभ्यां गर्भस्य विकृतिनौपजायते ॥१४॥ ___ गङ्गाधरः-तद् विटणोति-तत्रेत्यादि। योनिविशेषाच्चतुविधं शरीर जरायुजमण्डजं स्वेदजमुद्भिज्जमुक्तमग्रे। त्रिविधं खलु सत्त्वं मनः। शुद्धं केवलसात्त्विकं राजसं रजोबहुलं तामसं तमोबहुलमिति। तत्र शुद्धं केवलसत्त्वगुणं मनोऽदोषं निर्दोषमाख्यातमिति कल्याणांशखाच्छुभसत्त्वांशखात् । राजसं सदोष मनः रोषांशखात्, रोषो हि रजोमूलः। तामसश्च मनः सदोषं मोहांशखात्, तमो हि मोहात्मकमिति ॥१५॥ गङ्गाधरः-तेषामित्यादि। तेषां त्रयाणां सत्त्वानामिति मनसामेकैकस्य चक्रपाणिः-शरीरसत्त्वयोस्तु' इत्यादिना शरीरमनसी दुःखरूपविकारेऽपि कारणमुक्ते। तत्रैव च यैर्दोषैः शरीरं मनश्च याभ्यां दोषाभ्यां युक्तं दुःखकारणं भवति, तानाह-तत्र त्रय इत्यादि। विकृतिरुपजायत इति शारीरमानसरोगरूपं जायते ॥ १४ ॥ - चक्रपाणिः-सम्प्रति 'शरीरसत्त्वयोस्तु विशेषाद' इत्यनेन दर्शितान् शरीरसत्त्वविशेषानेवाहतत्रेत्यादि। चतुर्विधमिति जरायुजाण्डजोढभिजस्वेदजम्। 'अने' इति खुडिकायाम् । कल्याणांशत्वादिति शुभरूपांशत्वात्। मनो हि कल्याणभाग-रोषभाग-मोहभागैस्त्रिभागम् । २४८ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy