________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः निदानस्थानम् ।
१२५७ त्रिविधं चतुर्विधं पञ्चविधं* सप्तविधञ्च जगुर्भिषजो वातादिविकल्पात् ॥ १७ ॥ ___ तस्येमानि पूव्वरूपाणि भवन्ति। तद् यथा --मुखवरस्यं तत्र निजः शारीरदोषजः, आगन्तुस्तु कामादिमानसज्वरोऽभिघातादिजश्चेति द्विविधस्य वाचकः। चिकित्सिते च-द्विविधो विधिभेदेन ज्वरः शारीरमानस इत्युक्त्वा शारीरो जायते पूच्च देहे मनसि मानस इति यद वक्ष्यते तत्र शारीरो दोषजोऽभिघाताद्यागन्तुश्च, मानसस्तु कामाद्यागन्तुज इति न स्ववचनविरोधः, नाप्यत्र तत्र न्यूनतम् ; अत एव स्वयमत्र निजं विकृणोति-तत्रेत्यादि। तत्र निजागन्तु-ज्वरयोमेध्ये निजं द्विविधं चिकित्सिते वक्ष्यमाणरूपम्-सौम्य आग्नेयश्च । वातात्मक-कफात्मक-वातकफात्मक-वातकफान्यतरप्रधानद्वन्द्वसन्निपातासकभेदात् सौम्यः । पित्तात्मक-वातपित्तात्मक-पित्तप्रधानसन्निपातात्मकभेदादाग्नेयः। तथापरो द्विविधश्चान्तवेंगा वहिवेंगश्च । तथान्यो द्विविधश्व प्राकृतो वैकृतश्च। तथान्योऽपि द्विविधः साध्योऽसाध्यश्च । तथापरो द्विवियो मृदुर्दारुणश्चेति । द्विविधश्चापरो राजसस्तामसश्चेति । त्रिविधमिति एकदोषज-द्विदोषज-त्रिदोषजभेदात् सौम्याग्नेयवायव्यभेदाच। चतुर्विधमिति साध्यासाध्य-मृदुदारुणभेदात् । सुखसाध्य-कृच्छसाध्य-याप्यासाध्य. प्रत्याख्येयासाध्यभेदाच । पञ्चविधमिति सन्ततसततान्येदुरस्तृतीयकचतुर्थकभेदात् । सप्तविधमिति वातिकादिभेदेनोक्तदोषजः सप्तविधः, रसादिसप्तधातुगतत्वेन च सप्तविधः । आगन्तुज्वरस्य विधिभेदोऽभिघातादिहेतुभेदादुन्ने यो न ह्यपरभेदेन भेदोऽस्तीति न स्फुटमुक्तवान् ॥१७॥
गङ्गाधरः-ज्वराणां प्रकृतिमुक्त्वा निदानसम्प्राप्तिलिङ्गानि चोक्तानि मागेव, अधुना पूर्वरूपमाह-तस्येत्यादि । तस्येति निजज्वरस्य न तु निजागन्तुभयस्य । स्थानसंश्रयात् परं दोषाणां जनिष्यमाणस्य निजस्य ज्वरस्येमानि पूर्वरूपाणि संसृष्टासंसृष्टजन्यत्वेन · शीतोष्णाभिप्रायभेदात् ; त्रिविधं दोषभेदात् ; चतुर्विधं प्रत्येक वातादिदोषजन्यत्वभेदात् ; तत्र चातुर्विध्ये द्वन्द्वज्वराः प्रतिक्षिप्यन्ते, तेषां प्रत्येक वातादिज्वरसशत्वात्, त्रिदोषज्वरस्तु असाध्यतायोगात कृच्कसाध्यतायोगाद वा पृथगुच्यते ॥१७॥
चक्रपाणिः-तस्येमानीत्यादिना सर्वज्वरसाधारणं पूर्वरूपमाह ; एतानि च पूर्वरूपाणि आगन्तोरपीत्येके वदन्ति ; अन्ये तु निजानामेवैतानि वदन्ति, आगन्तोस्तु व्यथैव पूर्वम् ; * आदर्शान्तरे पञ्चविधमिति पाठो न दृश्यते।
For Private and Personal Use Only